Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1870
ऋषिः - पायुर्भारद्वाजः
देवता - संग्रामशिषः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
4
म꣡र्मा꣢णि ते꣣ व꣡र्म꣢णा च्छादयामि꣣ सो꣡म꣢स्त्वा꣣ रा꣢जा꣣मृ꣢ते꣣ना꣡नु꣢ वस्ताम् । उ꣣रो꣡र्वरी꣢꣯यो꣣ व꣡रु꣢णस्ते कृणोतु꣣ ज꣡य꣢न्तं꣣ त्वा꣡नु꣢ दे꣣वा꣡ म꣢दन्तु ॥१८७०॥
स्वर सहित पद पाठम꣡र्मा꣢꣯णि । ते꣣ । व꣡र्म꣢꣯णा । छा꣣दयामि । सो꣡मः꣢꣯ । त्वा । रा꣡जा꣢꣯ । अ꣣मृ꣡ते꣢न । अ꣣ । मृ꣡ते꣢꣯न । अ꣡नु꣢꣯ । व꣣स्ताम् । उ꣣रोः꣢ । व꣡री꣢꣯यः । व꣡रु꣢꣯णः । ते꣣ । कृणोतु । ज꣡य꣢꣯न्तम् । त्वा꣣ । अ꣡नु꣢꣯ । दे꣣वाः꣢ । म꣣दन्तु ॥१८७०॥
स्वर रहित मन्त्र
मर्माणि ते वर्मणा च्छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् । उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥१८७०॥
स्वर रहित पद पाठ
मर्माणि । ते । वर्मणा । छादयामि । सोमः । त्वा । राजा । अमृतेन । अ । मृतेन । अनु । वस्ताम् । उरोः । वरीयः । वरुणः । ते । कृणोतु । जयन्तम् । त्वा । अनु । देवाः । मदन्तु ॥१८७०॥
सामवेद - मन्त्र संख्या : 1870
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 8; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 8; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 8; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 8; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (ते मर्माणि वर्मणा छादयामि) હે કામ આદિના બાધક સત્ય સંકલ્પીજન ! તારા નિર્બળ પ્રસંગોને વરણીય પરમાત્મદર્શનથી સુરક્ષિત રાખું છું. (सोमः राजा त्वा अमृतेन अनुवस्ताम्) પ્રકાશમાન શાન્ત પરમાત્મા તને અમૃત જ્ઞાન પ્રકાશથી સુરક્ષિત રાખે. (वरुणः) વરણકર્તા પરમાત્મા (ते) તારા માટે (उरोवरीयः) હૃદયના મહાન અભીષ્ટને કરે. (त्वा जयन्तं देवाः अनु मदन्तु) તને વિજય કરતાની સાથેજોઈને પરમાત્મદેવ હર્ષિત-આનંદિત કરે. (૧)