Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 226
ऋषिः - विश्वामित्रो गाथिनः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
8
इ꣡न्द्र꣢ उ꣣क्थे꣢भि꣣र्म꣡न्दि꣢ष्ठो꣡ वा꣡जा꣢नां च꣣ वा꣡ज꣢पतिः । ह꣡रि꣢वान्त्सु꣣ता꣢ना꣣ꣳ स꣡खा꣢ ॥२२६
स्वर सहित पद पाठइ꣡न्द्रः꣢꣯ । उ꣣क्थे꣡भिः꣢ । म꣡न्दि꣢꣯ष्ठः । वा꣡जा꣢꣯नाम् । च꣣ । वा꣡ज꣢꣯पतिः । वा꣡ज꣢꣯ । प꣣तिः । ह꣡रि꣢꣯वान् । सु꣣ता꣢ना꣢म् । स꣡खा꣢꣯ । स । खा꣣ ॥२२६॥
स्वर रहित मन्त्र
इन्द्र उक्थेभिर्मन्दिष्ठो वाजानां च वाजपतिः । हरिवान्त्सुतानाꣳ सखा ॥२२६
स्वर रहित पद पाठ
इन्द्रः । उक्थेभिः । मन्दिष्ठः । वाजानाम् । च । वाजपतिः । वाज । पतिः । हरिवान् । सुतानाम् । सखा । स । खा ॥२२६॥
सामवेद - मन्त्र संख्या : 226
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment
पदार्थ -
પદાર્થ : (इन्द्र) ઐશ્વર્યવાન પરમાત્મા (उक्थेभिः) પ્રાર્થના વચનોથી (मन्दिष्ठः) અમને અત્યંત આનંદ પ્રદાન કરનાર છે અથવા અત્યંત અર્ચનીય છે. (च) અને (वाजानाम्) સમસ્ત વાજો = અન્ન, બળ, જ્ઞાનોનો (वाजपतिः) અન્ન, બળ, જ્ઞાનનો સ્વામી છે (सुतानां सखा) ઉપાસનારસવાળા ઉપાસકોના મિત્ર (हरिवान्) દુઃખોનું હરણ-અપહરણ, બળ અને સુખોનું હરણ-આહરણ ધર્મથી યુક્ત છે. (૪)
भावार्थ -
ભાવાર્થ : પરમાત્મા પ્રાર્થના વચનો દ્વારા અત્યંત આનંદપ્રદ વા અત્યંત અર્ચનીય, અન્ન, બલ, જ્ઞાનોના સ્વામી, ઉપાસનારસવાળા ઉપાસકોના મિત્ર, દુઃખ અપહરણથી અને સુખ આહરણથી ધર્મયુક્ત છે. (૪)
इस भाष्य को एडिट करें