Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 227
ऋषिः - मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
8
आ꣢ या꣣ह्यु꣡प꣢ नः सु꣣तं꣡ वाजे꣢꣯भि꣣र्मा꣡ हृ꣢णीयथाः । म꣣हा꣡ꣳ इ꣣व꣢ यु꣡व꣢जानिः ॥२२७॥
स्वर सहित पद पाठआ꣢ । या꣣हि । उ꣡प꣢꣯ । नः꣣ । सुत꣢म् । वा꣡जे꣢꣯भिः । मा । हृ꣣णीयथाः । महा꣢न् । इ꣣व । यु꣡व꣢꣯जानिः । यु꣡व꣢꣯ । जा꣣निः ॥२२७॥
स्वर रहित मन्त्र
आ याह्युप नः सुतं वाजेभिर्मा हृणीयथाः । महाꣳ इव युवजानिः ॥२२७॥
स्वर रहित पद पाठ
आ । याहि । उप । नः । सुतम् । वाजेभिः । मा । हृणीयथाः । महान् । इव । युवजानिः । युव । जानिः ॥२२७॥
सामवेद - मन्त्र संख्या : 227
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment
पदार्थ -
પદાર્થ : (नः) અમારા (सुतम्) નિષ્પન્ન ઉપાસનારસના પ્રતિ સ્વીકાર કરવાને માટે (वाजेभिः) તારા અમૃત સુખ ભોગોની સાથે (उपायाहि) સમીપ આવ (मा हृणीयाथाः) ક્રોધ ન કરતો (महान् युवजानि इव) મહાન યુવતિના પતિની સમાન. (૫)
भावार्थ -
ભાવાર્થ : હે પરમાત્મન્ ! અમારા નિષ્પાદિત ઉપાસનારસને પ્રાપ્ત કર, સ્વીકાર કર, તારા અમૃત ભોગોની સાથે, તું અમારા પર કદી પણ ક્રોધ ન કરતો; જેમ યુવતિ પત્નીવાળો પતિ પોતાની સુખભોગ, યુવતિ પત્ની પર ક્રોધ નથી કરતો. અમે તારા માટે સદા ઉપાસનારસ પ્રદાનમાં સમર્થ છીએ. (૫)
इस भाष्य को एडिट करें