Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 237
ऋषिः - कलिः प्रागाथः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
7
त꣡रो꣣भिर्वो वि꣣द꣡द्व꣢सु꣣मि꣡न्द्र꣢ꣳ स꣣बा꣡ध꣢ ऊ꣣त꣡ये꣢ । बृ꣣ह꣡द्गाय꣢꣯न्तः सु꣣त꣡सो꣢मे अध्व꣣रे꣢ हु꣣वे꣢꣫ भरं꣣ न꣢ का꣣रि꣡ण꣢म् ॥२३७॥
स्वर सहित पद पाठत꣡रो꣢꣯भिः । वः꣣ । विद꣡द्व꣢सुम् । वि꣣द꣢त् । व꣣सुम् । इ꣡न्द्र꣢꣯म् । स꣣बा꣡धः꣢ । स꣣ । बा꣡धः꣢꣯ । ऊ꣣त꣡ये꣢ । बृ꣣ह꣢त् । गा꣡य꣢꣯न्तः । सु꣣त꣡सो꣢मे । सु꣣त꣢ । सो꣣मे । अध्वरे꣢ । हु꣣वे꣢ । भ꣡र꣢म् । न । का꣣रि꣡ण꣢म् ॥२३७॥
स्वर रहित मन्त्र
तरोभिर्वो विदद्वसुमिन्द्रꣳ सबाध ऊतये । बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् ॥२३७॥
स्वर रहित पद पाठ
तरोभिः । वः । विदद्वसुम् । विदत् । वसुम् । इन्द्रम् । सबाधः । स । बाधः । ऊतये । बृहत् । गायन्तः । सुतसोमे । सुत । सोमे । अध्वरे । हुवे । भरम् । न । कारिणम् ॥२३७॥
सामवेद - मन्त्र संख्या : 237
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 1;
Acknowledgment
पदार्थ -
પદાર્થ : (वः) આપણે (सबाधः) જ્યારે બંધનકારક વાસનાથી પીડિત થયા હોય, ત્યારે (ऊतये) આપણી રક્ષા માટે (तरोभिः) સમસ્ત બળોથી યુક્ત (विदद्वसुम्) પ્રાપ્ત અમૃત ધનવાળા (भरं न कारिणम्) ભરણ-પોષણ કરનાર ઉપકારી-ઉપકારકર્તા-પરોપકારીની સમાન તે પરમાત્માને (सुतसोमे अध्वरे) નિષ્પાદિત ઉપાસનારસવાળા અધ્યાત્મયજ્ઞના અવસર પર (बृहद्गायन्तः हुवे) ખૂબ જ ગાન-હૃદયની ભાવનાથી ગુણગાન કરતા પોતાની અંદર આમંત્રિત કરીએ.
भावार्थ -
ભાવાર્થ : ઉપાસક જ્યારે કોઈ વાસનાથી બાધિત બને, ત્યારે તેની રક્ષા માટે સમસ્ત બળોથી યુક્ત, અમૃતધનના સ્વામી, ભરણ-પોષણકર્તા ઉપકારીજનની સમાન પરમાત્માને નિષ્પાદિત ઉપાસનારસવાળા અધ્યાત્મયજ્ઞના અવસર પર પોતાની અંદર આમંત્રિત કરીએ. (૫)
इस भाष्य को एडिट करें