Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 242
ऋषिः - प्रगाथो घौरः काण्वः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
6

मा꣡ चि꣢द꣣न्य꣡द्वि श꣢꣯ꣳसत꣣ स꣡खा꣢यो꣣ मा꣡ रि꣢षण्यत । इ꣢न्द्र꣣मि꣡त्स्तो꣢ता꣣ वृ꣡ष꣢ण꣣ꣳ स꣡चा꣢ सु꣣ते꣡ मुहु꣢꣯रु꣣क्था꣡ च꣢ शꣳसत ॥२४२॥

स्वर सहित पद पाठ

मा꣢ । चि꣣त् । अन्य꣢त् । अ꣣न् । य꣢त् । वि । शँ꣣सत । स꣡खा꣢꣯यः । स । खा꣣यः । मा꣢ । रि꣣षण्यत । इ꣡न्द्र꣢꣯म् । इत् । स्तो꣣त । वृ꣡ष꣢꣯णम् । स꣡चा꣢꣯ । सु꣣ते꣢ । मु꣡हुः꣢꣯ । उ꣣क्था꣢ । च꣣ । शँसत ॥२४२॥


स्वर रहित मन्त्र

मा चिदन्यद्वि शꣳसत सखायो मा रिषण्यत । इन्द्रमित्स्तोता वृषणꣳ सचा सुते मुहुरुक्था च शꣳसत ॥२४२॥


स्वर रहित पद पाठ

मा । चित् । अन्यत् । अन् । यत् । वि । शँसत । सखायः । स । खायः । मा । रिषण्यत । इन्द्रम् । इत् । स्तोत । वृषणम् । सचा । सुते । मुहुः । उक्था । च । शँसत ॥२४२॥

सामवेद - मन्त्र संख्या : 242
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 1;
Acknowledgment

पदार्थ -

પદાર્થ : (सखायः) હે સમાન વૃત્તિવાળા ઉપાસકો ! (अन्यत्) પરમાત્માથી ભિન્નની (मा विशंसत) વિશેષ પ્રશંસા ન કરો, (मा रिषण्यत) પોતાની હિંસા ન ચાહો, પરમાત્માથી ભિન્નની પ્રશંસા કરવી એ આત્મહિંસા છે. (वृषणम् इन्द्रम् इत् स्तोता) સુખવર્ષક પરમાત્માની સ્તુતિ કરો. (सुते) નિષ્પન્ન ઉપાસનારસ પર (सचा) સાથે (च) અને (मुहुः उक्था) પુનઃ પુનઃ સ્તુતિ વચનો દ્વારા (शंसत) પ્રશંસા કરો.

 

भावार्थ -

ભાવાર્થ : હે ઉપાસક મિત્રો ! પરમાત્માથી ભિન્નની તેના સ્થાને અન્ય કોઈની સ્તુતિ ન કરો, તેનાથી ભિન્નની ઉપાસના કરવી એ પોતાની હિંસા સમાન છે, આત્મવંચના છે, તેનાથી બચો, સુખવર્ષક પરમાત્માની જ સ્તુતિ કરો અને નિષ્પન્ન ઉપાસનારસ પ્રસંગમાં ફરી-ફરી સ્તુતિ વચન ઉચ્ચારિત કરો. (૧૦)

इस भाष्य को एडिट करें
Top