Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 243
ऋषिः - पुरुहन्मा आङ्गिरसः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
7
न꣢ कि꣣ष्टं꣡ कर्म꣢꣯णा नश꣣द्य꣢श्च꣣का꣡र꣢ स꣣दा꣡वृ꣢धम् । इ꣢न्द्रं꣣ न꣢ य꣣ज्ञै꣢र्वि꣣श्व꣡गू꣢र्त꣣मृ꣡भ्व꣢स꣣म꣡धृ꣢ष्टं धृ꣣ष्णु꣡मोज꣢꣯सा ॥२४३॥
स्वर सहित पद पाठनः꣢ । किः꣣ । तम्꣢ । क꣡र्म꣢꣯णा । न꣣शत् । यः꣢ । च꣣का꣡र꣢ । स꣣दा꣡वृ꣢धम् । स꣣दा꣢ । वृ꣣धम् । इ꣡न्द्र꣢꣯म् । न । य꣣ज्ञैः꣢ । र्वि꣣श्व꣡गू꣢र्तम् । वि꣣श्व꣢ । गू꣣र्तम् । ऋ꣡भ्व꣢꣯सम् । अ꣡धृ꣢꣯ष्टम् । अ । धृ꣣ष्टम् । धृष्णु꣢म् । ओ꣡ज꣢꣯सा ॥२४३॥
स्वर रहित मन्त्र
न किष्टं कर्मणा नशद्यश्चकार सदावृधम् । इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्णुमोजसा ॥२४३॥
स्वर रहित पद पाठ
नः । किः । तम् । कर्मणा । नशत् । यः । चकार । सदावृधम् । सदा । वृधम् । इन्द्रम् । न । यज्ञैः । र्विश्वगूर्तम् । विश्व । गूर्तम् । ऋभ्वसम् । अधृष्टम् । अ । धृष्टम् । धृष्णुम् । ओजसा ॥२४३॥
सामवेद - मन्त्र संख्या : 243
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 2;
Acknowledgment
पदार्थ -
પદાર્થ : (तं कर्मणा न किः नशत्) તેને કર્મ દ્વારા કોઈ વ્યાપ્ત-પ્રાપ્ત-દબાવી શકતા નથી (यज्ञैः) અધ્યાત્મયજ્ઞોથી (विश्वगूर्तम्) સર્વ સ્તુત્ય, (ऋभ्वसम्) વ્યાપક મહાન, (अधृष्टम्) અઘર્ષણીય, (ओजसा धृष्णुम्) બળથી સર્વનું ઘર્ષણ કરનાર, (सदावृधम्) સદા વૃદ્ધિ કરનાર (इन्द्र न) પરમાત્માને વર્તમાનમાં (यः चकार) જે પોતાનો બનાવી લે છે. (૧)
भावार्थ -
ભાવાર્થ : જે પોતાના જીવનમાં નિરંતર અધ્યાત્મયજ્ઞો દ્વારા વિશ્વવંદનીય, મહાન, અઘર્ષણીય બળવાળા, ઘર્ષણશીલ અને સદાવક પરમાત્માને વર્તમાનમાં પોતાનો બનાવી લે છે-પોતાનો કરી લે છે; તેને કર્મથી કોઈ વ્યાપ્ત કરી શકતા નથી, પ્રાપ્ત કરી શકતા નથી, દબાવી શકતા નથી. (૧)
इस भाष्य को एडिट करें