Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 248
ऋषिः - नृमेधपुरुमेधावाङ्गिरसौ
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
5
त्व꣡मि꣢न्द्र य꣣शा꣡ अ꣢स्यृजी꣣षी꣡ शव꣢꣯स꣣स्प꣡तिः꣢ । त्वं꣢ वृ꣣त्रा꣡णि꣢ हꣳस्यप्र꣣ती꣢꣫न्येक꣣ इ꣢त्पु꣣र्व꣡नु꣢त्तश्चर्षणी꣣धृ꣡तिः꣢ ॥२४८॥
स्वर सहित पद पाठत्व꣢म् । इ꣣न्द्र । यशाः꣢ । अ꣣सि । ऋजीषी꣢ । श꣡व꣢꣯सः । प꣡तिः꣢꣯ । त्वम् । वृ꣣त्रा꣡णि꣢ । हँ꣣सि । अप्रती꣡नि꣢ । अ꣣ । प्रती꣡नि꣢ । ए꣡कः꣢꣯ । इत् । पु꣣रु꣢ । अ꣡नु꣢꣯त्तः । अ । नु꣣त्तः । चर्षणीधृ꣡तिः꣢ । च꣣र्षणि । धृ꣡तिः꣢꣯ ॥२४८॥
स्वर रहित मन्त्र
त्वमिन्द्र यशा अस्यृजीषी शवसस्पतिः । त्वं वृत्राणि हꣳस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः ॥२४८॥
स्वर रहित पद पाठ
त्वम् । इन्द्र । यशाः । असि । ऋजीषी । शवसः । पतिः । त्वम् । वृत्राणि । हँसि । अप्रतीनि । अ । प्रतीनि । एकः । इत् । पुरु । अनुत्तः । अ । नुत्तः । चर्षणीधृतिः । चर्षणि । धृतिः ॥२४८॥
सामवेद - मन्त्र संख्या : 248
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 2;
Acknowledgment
पदार्थ -
પદાર્થ : (इन्द्र) હે પરમાત્મન્ ! (त्वम्) તું (यशाः) મહા યશસ્વી (ऋजीषी) સદ્ગુણ સંચયને પ્રેરિત કરનાર (शवसः पतिः) સમસ્ત બળોનો ભંડાર વા સ્વામી (असि) છે. (त्वम्) તું (एकः इत्) માત્ર એકલો જ (पूर्वनुत्तः) અનેકોથી નિરસ્કૃત ન થનાર અર્થાત્ અનેકોથી અપ્રતિહત (चर्षणीधृतिः) મનુષ્યોનો ધારક અને સહાયક તેના (अप्रतीनि वृत्राणि) ભયંકર પાપ વૃત્તો-પાપ સંકલ્પોનો (हंसि) નાશ કરે છે. (૬)
भावार्थ -
ભાવાર્થ : હે પરમાત્મન્ ! તું મહા યશસ્વી છે, પ્રત્યેક પદાર્થમાં તારું યશસ્વી નામ પ્રતિભાસિત થઈ રહેલ છે, તું ઉપાસકના ગુણ સમૂહને પ્રેરિત કરનાર સમસ્ત બળોનો સ્વામી છે, તું માત્ર એકલો પણ વિરોધી તત્ત્વોથી પરાજીત થનાર નથી, મનુષ્યોનો ધારક-સહાયક છે, તેના ઘોર પાપ સંકલ્પોને પણ નષ્ટ કરનાર છે. (૬)
इस भाष्य को एडिट करें