Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 251
ऋषिः - मेधातिथिर्मेध्यातिथिर्वा काण्वः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
8
उ꣢दु꣣ त्ये꣡ मधु꣢꣯मत्तमा꣣ गि꣢र꣣ स्तो꣢मा꣣स ईरते । स꣣त्राजि꣡तो꣢ धन꣣सा꣡ अक्षि꣢꣯तोतयो वाज꣣य꣢न्तो꣣ र꣡था꣢ इव ॥२५१॥
स्वर सहित पद पाठउ꣢द् । उ꣣ । त्ये꣢ । म꣡धु꣢꣯मत्तमाः । गि꣡रः꣢꣯ । स्तो꣡मा꣢꣯सः । ई꣣रते । सत्राजि꣡तः꣢ । स꣣त्रा । जि꣡तः꣢꣯ । ध꣣नसाः꣢ । ध꣣न । साः꣢ । अ꣡क्षि꣢꣯तोतयः । अ꣡क्षि꣢꣯त । ऊ꣣तयः । वाजय꣡न्तः꣢ । र꣡थाः꣢꣯ । इ꣣व ॥२५१॥
स्वर रहित मन्त्र
उदु त्ये मधुमत्तमा गिर स्तोमास ईरते । सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥२५१॥
स्वर रहित पद पाठ
उद् । उ । त्ये । मधुमत्तमाः । गिरः । स्तोमासः । ईरते । सत्राजितः । सत्रा । जितः । धनसाः । धन । साः । अक्षितोतयः । अक्षित । ऊतयः । वाजयन्तः । रथाः । इव ॥२५१॥
सामवेद - मन्त्र संख्या : 251
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 2;
Acknowledgment
पदार्थ -
પદાર્થ : (त्ये उ) તે ફરી (मधुमत्तमाः) અધિક મધુર (गिरः) સ્તુતિઓ (स्तोमासः) પ્રશંસા વચન (उदीरते) ઉચ્ચારિત થઈ રહી છે (सत्राजितः) સમસ્ત સંઘર્ષોને જીતનારા (धनसाः) અમૃત ધનવાળા (अक्षितोतयः) અક્ષીણ રક્ષાવાળા પરમાત્માના (वाजयन्तः) અમૃતભોગને ચાહતા (रथाः इव) ૨થોની નિરંતર ગતિની સમાન ગતિ કરે છે-આગળ વધ્યા કરે છે. (૯)
भावार्थ -
ભાવાર્થ : પરમાત્મન્ ! અમારી સ્તુતિઓ અને પ્રશંસા વચન બહુ જ મધુર નિરંતર ઉચ્ચારિત થઈ રહ્યાં છે. એ સંઘર્ષોને જીતનારી, અમૃતભોગોવાળી, ક્ષીણ ન થનારી, રક્ષાવાળી છે. પોતાના અમૃતભોગને ચાહતા રથોની સમાન તેજ ગતિ કરે છે. (૯)
इस भाष्य को एडिट करें