Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 250
ऋषिः - मेधातिथिर्मेध्यातिथिर्वा काण्वः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
10

इ꣣मा꣡ उ꣢ त्वा पुरूवसो꣣ गि꣡रो꣢ वर्धन्तु꣣ या꣡ मम꣢꣯ । पा꣣वक꣡व꣢र्णाः꣣ शु꣡च꣢यो विप꣣श्चि꣢तो꣣ऽभि꣡ स्तोमै꣢꣯रनूषत ॥२५०॥

स्वर सहित पद पाठ

इ꣣माः꣢ । उ꣣ । त्वा । पुरूवसो । पुरु । वसो । गि꣡रः꣢꣯ । व꣣र्धन्तु । याः꣢ । म꣡म꣢꣯ । पा꣣वक꣡व꣢र्णाः । पा꣣वक꣢ । व꣣र्णाः । शु꣡च꣢꣯यः । वि꣣पश्चि꣡तः꣢ । वि꣣पः । चि꣡तः꣢꣯ । अ꣣भि꣢ । स्तो꣡मैः꣢꣯ । अ꣣नूषत ॥२५०॥


स्वर रहित मन्त्र

इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम । पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥२५०॥


स्वर रहित पद पाठ

इमाः । उ । त्वा । पुरूवसो । पुरु । वसो । गिरः । वर्धन्तु । याः । मम । पावकवर्णाः । पावक । वर्णाः । शुचयः । विपश्चितः । विपः । चितः । अभि । स्तोमैः । अनूषत ॥२५०॥

सामवेद - मन्त्र संख्या : 250
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 2;
Acknowledgment

पदार्थ -

પદાર્થ : (पुरुवसो) હે અનેક ગુણ રૂપથી અમારી અંદર વસનાર અને પોતાની અંદર વસાવનાર પરમાત્મન્ ! (याः इमाः उ गिरः) જે આ પ્રસ્તુત સ્તુતિઓ (त्वा) તારા પ્રત્યે સમર્પિત છે તે (मम वर्धन्तु) અમારી વૃદ્ધિ કરે તેથી મારા સહયોગી (पावकवर्णाः)અગ્નિવર્ણવાળા તેજસ્વી (शुचयः) પવિત્ર (विपश्चितः) મેધાવી ઉપાસકો ! (स्तोमैः) સ્તુતિ સમૂહોથી (अभ्यनूषत) પુનઃ પુનઃ સ્તુતિ કરો-પરમાત્માની સ્તુતિ કરો. (૮) 

 

भावार्थ -

ભાવાર્થ : પરમાત્મન્ ! આ સ્તુતિઓ તારા પ્રત્યે સમર્પિત કરવામાં આવી રહી છે, અમારી વૃદ્ધિ કરે, શ્રેષ્ઠ સ્તર પર લઈ જાય-લઈ જાય છે, તેથી મારા સાથી, તેજસ્વી, પવિત્ર, મેધાવી ઉપાસકો ! તમે તેની સ્તુતિ કરો. (૮)

इस भाष्य को एडिट करें
Top