Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 344
ऋषिः - गोतमो राहूगणः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - ऐन्द्रं काण्डम्
4
इ꣣म꣡मि꣢न्द्र सु꣣तं꣡ पि꣢ब꣣ ज्ये꣢ष्ठ꣣म꣡म꣢र्त्यं꣣ म꣡द꣢म् । शु꣣क्र꣡स्य꣢ त्वा꣣꣬भ्य꣢꣯क्षर꣣न्धा꣡रा꣢ ऋ꣣त꣢स्य꣣ सा꣡द꣢ने ॥३४४॥
स्वर सहित पद पाठइ꣣म꣢म् । इ꣣न्द्र । सुत꣢म् । पि꣣ब । ज्ये꣡ष्ठ꣢꣯म् । अ꣡म꣢꣯र्त्यम् । अ । म꣣र्त्यम् । म꣡द꣢꣯म् । शु꣣क्र꣡स्य꣢ । त्वा꣣ । अभि꣢ । अ꣣क्षरन् । धा꣡राः꣢꣯ । ऋ꣣त꣡स्य꣢ । सा꣡द꣢꣯ने ॥३४४॥
स्वर रहित मन्त्र
इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् । शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने ॥३४४॥
स्वर रहित पद पाठ
इमम् । इन्द्र । सुतम् । पिब । ज्येष्ठम् । अमर्त्यम् । अ । मर्त्यम् । मदम् । शुक्रस्य । त्वा । अभि । अक्षरन् । धाराः । ऋतस्य । सादने ॥३४४॥
सामवेद - मन्त्र संख्या : 344
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 12;
Acknowledgment
पदार्थ -
પદાર્થ : (इन्द्र) હે ઐશ્વર્યવાન પરમાત્મન્ ! (इमं ज्येष्ठम्) એ શ્રેષ્ઠ (अमर्त्यम्) અનશ્વર-અભૌતિક (मदम्) હર્ષ માટે-પ્રસાદ માટે (सुतम्) નિષ્પન્ન ઉપાસનારસનું (पिब) પાન કર-સ્વીકાર કર (शुक्रस्य) નિર્મળ-નિષ્પાપ સોમ ઉપાસનારસથી (धाराः) ધારાઓ (त्वा) તને લક્ષ્ય કરીને (ऋतस्य सदने अभ्यक्षरन्) એ પોતાના ‘ઓમ્’ પરમાત્માના ગૃહહૃદયમાં વહી રહી છે. (૩)
भावार्थ -
ભાવાર્થ : હે પરમાત્મન્ ! તું અમારા અનશ્વર, શ્રેષ્ઠ, હર્ષપ્રદ ઉપાસનારસનો અવશ્ય સ્વીકાર કરે છે. તે દીપ્ત ઉપાસનારસથી ધારાઓ પરમાત્મન્ તને લક્ષ્ય કરીને, તારા સદન-ઘરમાં વહી રહી છે. એ મારું ઘર, તારું ઘર છે, તારા આવવા બિરાજવાનું ઘર પણ એ હૃદય જ છે. (૩)
इस भाष्य को एडिट करें