Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 345
ऋषिः - अत्रिर्भौमः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
7

य꣡दि꣢न्द्र चित्र म इ꣣ह꣢꣫ नास्ति꣣ त्वा꣡दा꣢तमद्रिवः । रा꣡ध꣣स्त꣡न्नो꣢ विदद्वस उभयाह꣣स्त्या꣡ भ꣢र ॥३४५॥

स्वर सहित पद पाठ

य꣢त् । इ꣣न्द्र । चित्र । मे । इह꣢ । न । अ꣡स्ति꣢ । त्वा꣡दा꣢꣯तम् । त्वा । दा꣣तम् । अद्रिवः । अ । द्रिवः । रा꣡धः꣢꣯ । तत् । नः꣣ । विदद्वसो । विदत् । वसो । उभयाहस्ति꣢ । आ । भ꣣र ॥३४५॥


स्वर रहित मन्त्र

यदिन्द्र चित्र म इह नास्ति त्वादातमद्रिवः । राधस्तन्नो विदद्वस उभयाहस्त्या भर ॥३४५॥


स्वर रहित पद पाठ

यत् । इन्द्र । चित्र । मे । इह । न । अस्ति । त्वादातम् । त्वा । दातम् । अद्रिवः । अ । द्रिवः । राधः । तत् । नः । विदद्वसो । विदत् । वसो । उभयाहस्ति । आ । भर ॥३४५॥

सामवेद - मन्त्र संख्या : 345
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 12;
Acknowledgment

पदार्थ -


પદાર્થ : (अद्रिवः इन्द्र) એ અદનીય-ભક્ષણીય ભોગ પદાર્થના સ્વામી પરમાત્મન્ ! (त्वादातम्) તારા દ્વારા આપવા યોગ્ય (यत् चित्रं राधः) જે અદ્ભુત અર્જનીય સર્વશ્રેષ્ઠ ધન-મોક્ષૈશ્વર્ય (इह) આ સંસારમાં (मे) મારા માટે (न अस्ति) નથી (विदद्वसो) હે પ્રાપ્ત ધનવાળા ! (तत् नः) તેને અમારા માટે (उभया हस्ति आभर) બન્ને હાથવાળા વિધાનથી આ લોકના ધનને પણ અને પરલોક-મોક્ષધામના અમૃતધનને પણ ભરી દે. (૪)

भावार्थ -

ભાવાર્થ : હે પરમાત્મન્ ! તું અમારા ભોગવવા યોગ્ય ધનવાળો તથા પ્રાપ્ત ધનવાળો છે, જે તારા દ્વારા આપવા યોગ્ય અદ્ભુત શ્રેષ્ઠ ધન-મોક્ષશ્વર્ય એ આ લોકમાં અહીં સંસારમાં નથી, તે ધનને અમને બન્ને હાથો યુક્ત કર્મફળ વિધિથી પ્રદાન કર-કરે છે, જ્યારે અમે તારા ઉપાસક બની જઈએ છીએ. (૪)

इस भाष्य को एडिट करें
Top