Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 348
ऋषिः - नीपातिथिः काण्वः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - ऐन्द्रं काण्डम्
5
ए꣡न्द्र꣢ याहि꣣ ह꣡रि꣢भि꣣रु꣢प꣣ क꣡ण्व꣢स्य सुष्टु꣣ति꣢म् । दि꣣वो꣢ अ꣣मु꣢ष्य꣣ शा꣡स꣢तो꣣ दि꣡वं꣢ य꣣य꣡ दि꣢वावसो ॥३४८॥
स्वर सहित पद पाठआ꣢ । इ꣣न्द्र । याहि । ह꣡रि꣢꣯भिः । उ꣡प꣢꣯ । क꣡ण्व꣢꣯स्य । सु꣣ष्टुति꣢म् । सु꣣ । स्तुति꣢म् । दि꣣वः꣢ । अ꣣मु꣡ष्य꣢ । शा꣡स꣢꣯तः । दि꣡व꣢꣯म् । य꣣य꣢ । दि꣣वावसो । दिवा । वसो ॥३४८॥
स्वर रहित मन्त्र
एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् । दिवो अमुष्य शासतो दिवं यय दिवावसो ॥३४८॥
स्वर रहित पद पाठ
आ । इन्द्र । याहि । हरिभिः । उप । कण्वस्य । सुष्टुतिम् । सु । स्तुतिम् । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो । दिवा । वसो ॥३४८॥
सामवेद - मन्त्र संख्या : 348
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 12;
Acknowledgment
पदार्थ -
પદાર્થ : (इन्द्र) હે ઐશ્વર્યવાન પરમાત્મન્ ! તું (हरिभिः) દુઃખનું અપહરણ કરનારી અને સુખનું આહરણ કરનારી શક્તિ ધારાઓની સાથે (कण्वस्य सुष्टुतिम्) મેધાવી વક્તાની શ્રેષ્ઠ સ્તુતિને (उपायाहि) ઉપાગત થાય-સ્વીકાર કર (दिवावसो) હે પ્રકાશધનવાળા ! અથવા પ્રકાશમાં વસાવનાર પરમાત્મન્ ! (अमुष्य दिवः शासतः) તે પ્રકાશમાં અમરલોક-મોક્ષનું શાસન કરતા તારા (दिवं यय) પ્રકાશમય અમૃતધામમાં મને લઈ જા-પહોંચાડ. (૭)
भावार्थ -
ભાવાર્થ : પરમાત્મન્ ! તું પ્રકાશધનવાળા અથવા પ્રકાશમાં વસાવનાર છે. ઠીક તો એ છે મારી મેધાવી વક્તાની સુંદર-શ્રેષ્ઠ હાર્દિક સ્તુતિનો સ્વીકાર કર, તે તારા પ્રકાશમય ધામમાં મને લઈ જા, જેનું તું શાસન કરે છે. અવશ્ય સુંદર હાર્દિક સ્તુતિનું ફળ તે આપશે. (૭)
इस भाष्य को एडिट करें