Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 353
ऋषिः - वामदेवो गौतमः, शाकपूतो वा देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
9

आ꣡ नो꣢ वयोवयःश꣣यं꣢ म꣣हा꣡न्तं꣢ गह्वरे꣣ष्ठां꣢ म꣣हा꣡न्तं꣢ पूर्वि꣣ने꣢ष्ठाम् । उ꣣ग्रं꣢꣫ वचो꣣ अ꣡पा꣢वधीः ॥३५३

स्वर सहित पद पाठ

आ꣢ । नः꣣ । वयोवयश्शय꣢म् । व꣣योवयः । शय꣢म् । म꣣हा꣡न्त꣢म् । ग꣣ह्वरेष्ठा꣢म् । ग꣣ह्वरे । स्था꣢म् । म꣣हा꣡न्तं꣢ । पू꣣र्विनेष्ठा꣢म् । पू꣣र्विने । स्था꣢म् । उ꣣ग्र꣢म् । व꣡चः꣢꣯ । अ꣡प꣢꣯ । अ꣣वधीः ॥३५३॥


स्वर रहित मन्त्र

आ नो वयोवयःशयं महान्तं गह्वरेष्ठां महान्तं पूर्विनेष्ठाम् । उग्रं वचो अपावधीः ॥३५३


स्वर रहित पद पाठ

आ । नः । वयोवयश्शयम् । वयोवयः । शयम् । महान्तम् । गह्वरेष्ठाम् । गह्वरे । स्थाम् । महान्तं । पूर्विनेष्ठाम् । पूर्विने । स्थाम् । उग्रम् । वचः । अप । अवधीः ॥३५३॥

सामवेद - मन्त्र संख्या : 353
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 1;
Acknowledgment

पदार्थ -

 

પદાર્થ : (नः) અમારા (वयः शयं वयः) પ્રત્યેક પ્રાણમાં શયન કરનાર પ્રાણપ્રિય (महान्तम्) મહાન (गह्वरेष्ठाम्) સૂક્ષ્માતિસૂક્ષ્મ સ્થાનને (पूर्विणेष्ठाम्) પૂર્વી સુર્યાદિ દેવોમાં રહેલ  (उग्रम्) કઠોર (वचः) અમારા વચનોને (अप अवधीः) દૂર કર - નષ્ટ કર. (૨)

भावार्थ -

ભાવાર્થ : જે મહાન પરમાત્મા અમારા પ્રત્યેક પ્રાણમાં શ્વાસમાં વસી રહેલ છે, મહાન ગહન સૂક્ષ્મ સ્વરૂપ પૂર્વી-પૂર્વ સૂક્ષ્મમાં રહેલ છે, તેની ઉપાસના કરીએ, તે અમારા કઠોર વચનનો નાશ કરી દેશે. (૨)

इस भाष्य को एडिट करें
Top