Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 354
ऋषिः - प्रियमेध आङ्गिरसः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - ऐन्द्रं काण्डम्
9
आ꣢ त्वा꣣ र꣢थं꣣ य꣢थो꣣त꣡ये꣢ सु꣣म्ना꣡य꣢ वर्तयामसि । तु꣣विकूर्मि꣡मृ꣢ती꣣ष꣢ह꣣मि꣡न्द्र꣢ꣳ शविष्ठ꣣ स꣡त्प꣢तिम् ॥३५४॥
स्वर सहित पद पाठआ꣢ । त्वा꣣ । र꣡थ꣢꣯म् । य꣡था꣢꣯ । ऊ꣣त꣡ये꣢ । सु꣣म्ना꣡य꣢ । व꣣र्तयामसि । तुविकूर्मि꣢म् । तु꣣वि । कूर्मि꣢म् । ऋ꣣तीष꣡ह꣢म् । ऋ꣣ती । स꣡ह꣢꣯म् । इ꣡न्द्र꣢꣯म् । श꣣विष्ठ । स꣡त्प꣢꣯तिम् । सत् । प꣣तिम् ॥३५४॥
स्वर रहित मन्त्र
आ त्वा रथं यथोतये सुम्नाय वर्तयामसि । तुविकूर्मिमृतीषहमिन्द्रꣳ शविष्ठ सत्पतिम् ॥३५४॥
स्वर रहित पद पाठ
आ । त्वा । रथम् । यथा । ऊतये । सुम्नाय । वर्तयामसि । तुविकूर्मिम् । तुवि । कूर्मिम् । ऋतीषहम् । ऋती । सहम् । इन्द्रम् । शविष्ठ । सत्पतिम् । सत् । पतिम् ॥३५४॥
सामवेद - मन्त्र संख्या : 354
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 1;
Acknowledgment
पदार्थ -
પદાર્થ : (शविष्ठ) હે અનંત બળવાન ! પરમાત્મન્ ! (तुविकूर्मिम्) અનેક કર્મશક્તિયુક્ત , (ऋतीषहम्) જ્ઞાન કોષ ભાર વહન સમર્થ , (सत्पतिम्) સત્તા માત્રના સ્વામી (त्वा इन्द्रम्) તુજ પરમાત્માને અમે (ऊतये) રક્ષાને માટે , (सुम्नाय) સુખને માટે , (यथारथम्) રથની સમાન (आवर्तयामसि) અમારા જીવનમાં પુનઃ પુનઃ આવર્તિત કરીએ છીએ , તારું શરણ ગ્રહણ કરીએ છીએ. (૩)
भावार्थ -
ભાવાર્થ : અનેક કર્મ શક્તિયુક્ત, જ્ઞાનકોષયુક્ત, સત્તા માત્રના સ્વામી પરમાત્માનું અમારી સંસાર સ્થિતિને માટે તથા વિશેષ સુખ-મોક્ષ સુખ પ્રાપ્તિ માટે રથ-વાહન-ગાડીની સમાન ધ્યાન, સ્મરણ ફરી ફરી જીવનમાં કરવું જોઈએ. (૩)
इस भाष्य को एडिट करें