Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 364
ऋषिः - प्रियमेध आङ्गिरसः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
9

वि꣣श्वा꣡न꣢रस्य व꣣स्प꣢ति꣣म꣡ना꣢नतस्य꣣ श꣡व꣢सः । ए꣡वै꣢श्च चर्षणी꣣ना꣢मू꣣ती꣡ हु꣢वे꣣ र꣡था꣢नाम् ॥३६४॥

स्वर सहित पद पाठ

वि꣣श्वा꣡न꣢रस्य । वि꣣श्व꣢ । नर꣣स्य । वः । प꣡ति꣢꣯म् । अ꣡ना꣢꣯नतस्य । अन् । आ꣣नतस्य । श꣡व꣢꣯सः । ए꣡वैः꣢꣯ । च꣣ । चर्षणीना꣢म् । ऊ꣣ती꣢ । हु꣣वे । र꣡था꣢꣯नाम् ॥३६४॥


स्वर रहित मन्त्र

विश्वानरस्य वस्पतिमनानतस्य शवसः । एवैश्च चर्षणीनामूती हुवे रथानाम् ॥३६४॥


स्वर रहित पद पाठ

विश्वानरस्य । विश्व । नरस्य । वः । पतिम् । अनानतस्य । अन् । आनतस्य । शवसः । एवैः । च । चर्षणीनाम् । ऊती । हुवे । रथानाम् ॥३६४॥

सामवेद - मन्त्र संख्या : 364
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 2;
Acknowledgment

पदार्थ -


પદાર્થ : (विश्वान् अरस्य) સર્વ લોકોને પ્રાપ્ત સૂર્યના તથા (अनानतस्य शवसः) ન આનત-અનમ્રવજ્રસમાન બળરૂપ સૃષ્ટિક્રમના (वः) તું (पतिम्) સ્વામી ઇન્દ્ર-પરમાત્માને (चर्षणीनाम् एवैः) અમે મનુષ્યોની કામનાઓના લક્ષ્યથી (च) અને (रथानाम् ऊती) પોતાના રમણ સાધનો-ઇન્દ્રિયોની રક્ષા માટે (हुवे) આમંત્રિત કરું છું. (પ)

भावार्थ -

ભાવાર્થ : પરમાત્મા સમસ્ત પૃથિવી, ચન્દ્ર આદિ લોકોનો તથા મહાન સૃષ્ટિક્રમબળનો સ્વામી છે. તેને અમે કામનાની પૂર્તિને માટે તથા અમારી ઇન્દ્રિયોની રક્ષાને માટે આમંત્રિત કરતા રહીએ. (૫)

इस भाष्य को एडिट करें
Top