Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 365
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
4

स꣢ घा꣣ य꣡स्ते꣢ दि꣣वो꣡ नरो꣢꣯ धि꣣या꣡ मर्त꣢꣯स्य꣣ श꣡म꣢तः । ऊ꣣ती꣡ स बृ꣢꣯ह꣣तो꣢ दि꣣वो꣢ द्वि꣣षो꣢꣫ अꣳहो꣣ न꣡ त꣢रति ॥३६५॥

स्वर सहित पद पाठ

सः꣢ । घ꣣ । यः꣢ । ते꣣ । दिवः꣢ । न꣡रः꣢꣯ । धि꣣या꣢ । म꣡र्त꣢꣯स्य । श꣡म꣢꣯तः । ऊ꣣ती꣢ । सः । बृ꣣हतः꣢ । दि꣣वः꣢ । द्वि꣣षः꣢ । अँ꣡हः꣢꣯ । न । त꣣रति ॥३६५॥


स्वर रहित मन्त्र

स घा यस्ते दिवो नरो धिया मर्तस्य शमतः । ऊती स बृहतो दिवो द्विषो अꣳहो न तरति ॥३६५॥


स्वर रहित पद पाठ

सः । घ । यः । ते । दिवः । नरः । धिया । मर्तस्य । शमतः । ऊती । सः । बृहतः । दिवः । द्विषः । अँहः । न । तरति ॥३६५॥

सामवेद - मन्त्र संख्या : 365
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 2;
Acknowledgment

पदार्थ -


પદાર્થ : (ते दिवः नरः शमतः अमर्तस्य) તારા અમૃતલોક-મોક્ષધામના નેતા શાન્તિ પ્રદાન કરતા અમર દેવના (यः धिया सघा) જે ધ્યાન દ્વારા મિત્ર બની જાય છે. (सः) તે (ऊती) તારી રક્ષાથી (बृहतः दिवः) તે મહાન મોક્ષધામના (द्विषः) વિરોધી, વિઘ્નો, બાધકોને (अहं न तरति) સંસારનાં સામાન્ય પાપની સમાન તરી-ઓળંગી જાય છે. (૬)

भावार्थ -

ભાવાર્થ : મોક્ષધામના નાયક તથા ઉપાસકોના શાન્તિ સુખના દાતા, અમરદેવ પરમાત્માના જે ધ્યાન-ઉપાસનાથી જે મિત્ર બની જાય છે, તે તેની રક્ષા દ્વારા કૃપાથી મહાન મોક્ષધામના વિરોધીઓને સામાન્ય વિઘ્નની સમાન પાર કરી-ઓળંગી જાય છે. (૬)

इस भाष्य को एडिट करें
Top