Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 427
ऋषिः - ऋण0त्रसदस्यू देवता - पवमानः सोमः छन्दः - द्विपदा विराट् पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
6

प꣢रि꣣ प्र꣢ ध꣣न्वे꣡न्द्रा꣢य सोम स्वा꣣दु꣢र्मि꣣त्रा꣡य꣢ पू꣣ष्णे꣡ भगा꣢꣯य ॥४२७॥

स्वर सहित पद पाठ

प꣡रि꣢꣯ । प्र । ध꣣न्व । इ꣡न्द्रा꣢꣯य । सो꣣म । स्वादुः꣢ । मि꣣त्रा꣡य꣢ । मि꣣ । त्रा꣡य꣢꣯ । पू꣣ष्णे꣢ । भ꣡गा꣢꣯य ॥४२७॥


स्वर रहित मन्त्र

परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय ॥४२७॥


स्वर रहित पद पाठ

परि । प्र । धन्व । इन्द्राय । सोम । स्वादुः । मित्राय । मि । त्राय । पूष्णे । भगाय ॥४२७॥

सामवेद - मन्त्र संख्या : 427
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 9;
Acknowledgment

पदार्थ -


પદાર્થ : (सोम) હે શાન્ત ઉપાસનારસ (इन्द्राय) ઐશ્વર્યવાન પરમાત્માને માટે (स्वादुः) સ્વાદરૂપમાં (परीप्रधन्व) સમગ્રરૂપથી પ્રગતિ કર તથા (मित्राय) મિત્રભૂત પરમાત્માને માટે (पूष्णे) પોષણકર્તા પરમાત્માને માટે (भगाय) ધન વિભાજકને માટે પ્રગતિ કર. (૧)

भावार्थ -

ભાવાર્થ : મારો ઉપાસનારસ ઐશ્વર્યવાન તથા મિત્રભૂત પોષણકર્તા પરમાત્માને માટે તથા ભગ - ઐશ્વર્ય વિભાજક પરમાત્માને માટે ખૂબજ પ્રક્ષરિત થાય. (૧)

इस भाष्य को एडिट करें
Top