Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 428
ऋषिः - ऋण0त्रसदस्यू देवता - पवमानः सोमः छन्दः - त्रिपदा अनुष्टुप्पिपीलिकामध्या स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
4

प꣢र्यू꣣ षु꣡ प्र ध꣢꣯न्व꣣ वा꣡ज꣢सातये꣣ प꣡रि꣢ वृ꣣त्रा꣡णि꣢ स꣣क्ष꣡णिः꣢ । द्वि꣣ष꣢स्त꣣र꣡ध्या꣢ ऋण꣣या꣡ न꣢ ईरसे ॥४२८॥

स्वर सहित पद पाठ

प꣡रि꣢꣯ । उ꣣ । सु꣢ । प्र । ध꣣न्व । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये । प꣡रि꣢꣯ । वृ꣣त्रा꣡णि꣢ । स꣣क्ष꣡णिः꣢ । स꣣ । क्ष꣡णिः꣢꣯ । द्वि꣣षः꣢ । त꣣र꣡ध्यै꣢ । ऋ꣣णयाः꣢ । ऋ꣣ण । याः꣢ । नः꣢ । ईरसे ॥४२८॥


स्वर रहित मन्त्र

पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः । द्विषस्तरध्या ऋणया न ईरसे ॥४२८॥


स्वर रहित पद पाठ

परि । उ । सु । प्र । धन्व । वाजसातये । वाज । सातये । परि । वृत्राणि । सक्षणिः । स । क्षणिः । द्विषः । तरध्यै । ऋणयाः । ऋण । याः । नः । ईरसे ॥४२८॥

सामवेद - मन्त्र संख्या : 428
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 9;
Acknowledgment

पदार्थ -


પદાર્થ : હે મારા ઉપાસનારસ ! તું (वाजसातये) અમૃત-અન્નભોગ-પ્રાપ્તિને માટે (उ सु) અવશ્ય સુંદર રૂપમાં (परिप्रधन्व) પરિપૂર્ણ પ્રગતિ કર (सक्षणिः) તું સહનશીલ બનીને (वृत्राणि परि) પાપ ભાવોને દૂર કર (द्विषः तरध्यै) દ્વેષ ભાવનાઓ-વિરોધી વિચારોને પાર કરવા (ऋणयाः नः ईरसे) ઋણ ભારને લઈ જવા, વહન કરવા, ચુકાવનાર તું અમને પ્રેરિત કરે છે.

भावार्थ -

ભાવાર્થ : ઉપાસનારસ અમૃતભોગ પ્રાપ્તિને માટે સારી રીતે પ્રગતિ કરે છે, શાન્તરૂપ સહનશીલ સમસ્ત પાપભાવોને દૂર કરે છે, દ્વેષ પ્રવૃત્તિઓને તરી જવા, પાર કરવાને માટે ઉપર ભાર રૂપ ઋણ અન્યોના દ્વારા ઉપકારોને ચુકાવનાર બન, અમને પ્રેરિત કરે છે. (૨)

इस भाष्य को एडिट करें
Top