Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 43
ऋषिः - भर्गः प्रागाथः देवता - अग्निः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - आग्नेयं काण्डम्
5

आ꣡ नो꣢ अग्ने वयो꣣वृ꣡ध꣢ꣳ र꣣यिं꣡ पा꣢वक꣣ श꣡ꣳस्य꣢म् । रा꣡स्वा꣢ च न उपमाते पु꣣रु꣢स्पृह꣣ꣳ सु꣡नी꣢ती꣣ सु꣡य꣢शस्तरम् ॥४३॥

स्वर सहित पद पाठ

आ꣢ । नः꣣ । अग्ने । वयोवृ꣡धम्꣢ । वयः । वृ꣡ध꣢꣯म् । र꣣यि꣢म् । पा꣣वक । शँ꣡स्य꣢꣯म् । रा꣡स्वा꣢꣯ । च꣣ । नः । उपमाते । उप । माते । पुरुस्पृ꣡ह꣢म् । पु꣣रु । स्पृ꣡ह꣢꣯म् । सु꣡नी꣢꣯ती । सु । नी꣣ती । सु꣡य꣢꣯शस्तरम् । सु । य꣣शस्तरम् ॥४३॥


स्वर रहित मन्त्र

आ नो अग्ने वयोवृधꣳ रयिं पावक शꣳस्यम् । रास्वा च न उपमाते पुरुस्पृहꣳ सुनीती सुयशस्तरम् ॥४३॥


स्वर रहित पद पाठ

आ । नः । अग्ने । वयोवृधम् । वयः । वृधम् । रयिम् । पावक । शँस्यम् । रास्वा । च । नः । उपमाते । उप । माते । पुरुस्पृहम् । पुरु । स्पृहम् । सुनीती । सु । नीती । सुयशस्तरम् । सु । यशस्तरम् ॥४३॥

सामवेद - मन्त्र संख्या : 43
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 4;
Acknowledgment

पदार्थ -

પદાર્થ : (पावक उपमाते अग्ने) હે પવિત્રકારક, જીવનને શ્રેષ્ઠ બનાવનાર, અગ્રણાયક પરમાત્મન્ ! (नः) અમારા માટે (वयोवृधं शंस्यम्) આયુવર્ધક, પ્રશંસનીય (रयिं सुनीती आरास्व) ઓજ રૂપી ધનને સુનેતૃત્વથી પુષ્કળ પ્રદાન કર તથા (पुरुस्पृहं सुयशस्तरम्) અત્યંત ઇચ્છનીય, અત્યંત શ્રેષ્ઠ યશ કરનાર (च) અને (नः) અમારા માટે (रयिम् आरास्व) જ્ઞાનરૂપી ધનને ઉત્તમ નેતૃત્વથી પુષ્કળ પ્રદાન કર. (૯)

भावार्थ -

ભાવાર્થ : પરમાત્મા ઉપાસકના આભ્યન્તર જીવનનું નિર્માણ કરે છે, પરંતુ તેની અંદર પ્રશંસનીય જીવનગતિ વર્ધક ઓજને સુનેતૃત્વથી ભરી દે છે; તથા તેને પવિત્ર કરીને બહુ જ ઇચ્છનીય અત્યંત શ્રેષ્ઠ યશદાયી અધ્યાત્મજ્ઞાનને સુનેતૃત્વથી ભરી દે છે. - પ્રાપ્ત કરાવે છે. (૯)

इस भाष्य को एडिट करें
Top