Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 430
ऋषिः - ऋण0त्रसदस्यू
देवता - पवमानः सोमः
छन्दः - द्विपदा विराट् पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
5
प꣡व꣢स्व सोम म꣣हे꣢꣫ दक्षा꣣या꣢श्वो꣣ न꣢ नि꣣क्तो꣢ वा꣣जी꣡ धना꣢य ॥४३०॥
स्वर सहित पद पाठप꣡व꣢꣯स्व । सो꣣म । महे꣢ । द꣡क्षा꣢꣯य । अ꣡श्वः꣢꣯ । न । नि꣣क्तः꣢ । वा꣣जी꣢ । ध꣡ना꣢꣯य ॥४३०॥
स्वर रहित मन्त्र
पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय ॥४३०॥
स्वर रहित पद पाठ
पवस्व । सोम । महे । दक्षाय । अश्वः । न । निक्तः । वाजी । धनाय ॥४३०॥
सामवेद - मन्त्र संख्या : 430
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 9;
Acknowledgment
पदार्थ -
પદાર્થ : (सोम) હે મારા ઉપાસનારસ ! (महे दक्षाय पवस्व) મહાન બળ-આત્મબળને માટે ગતિ કરપ્રવાહિત રહે. (अश्वः नः) જેમ ઘોડા (निक्तः वाजी) શુદ્ધ અને પુષ્ટ સમાન બનીને (धनाय) ધન પ્રાપ્તિ માટે હોય છે, તેમ અમૃત ધન પ્રાપ્તિ માટે સોમ-ઉપાસનારસ છે. (૪)
भावार्थ -
ભાવાર્થ : શિક્ષિત-કેળવાયેલ ઘોડાની સમાન ઉપાસનારસ અમને ઉપાસના બળવાન બનાવે અને અમૃત ધનની પ્રાપ્તિ કરાવે. (૪)
इस भाष्य को एडिट करें