Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 431
ऋषिः - ऋण0त्रसदस्यू देवता - पवमानः सोमः छन्दः - द्विपदा विराट् पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
3

इ꣡न्दुः꣢ पविष्ट꣣ चा꣢रु꣣र्म꣡दा꣢या꣣पा꣢मु꣣प꣡स्थे꣢ क꣣वि꣡र्भ꣢꣯गाय ॥४३१॥

स्वर सहित पद पाठ

इ꣡न्दुः꣢ । प꣣विष्ट । चा꣡रुः꣢꣯ । म꣡दा꣢꣯य । अ꣣पा꣢म् । उ꣣प꣡स्थे꣢ । उ꣣प꣢ । स्थे꣣ । कविः꣢ । भ꣡गा꣢꣯य ॥४३१॥


स्वर रहित मन्त्र

इन्दुः पविष्ट चारुर्मदायापामुपस्थे कविर्भगाय ॥४३१॥


स्वर रहित पद पाठ

इन्दुः । पविष्ट । चारुः । मदाय । अपाम् । उपस्थे । उप । स्थे । कविः । भगाय ॥४३१॥

सामवेद - मन्त्र संख्या : 431
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 9;
Acknowledgment

पदार्थ -


પદાર્થ : (इन्द्र) આર્દ્ર-સ્નેહપૂર્ણ ઉપાસનારસ (अपाम् उपस्थे) ઉપસ્થાન-તટપર (चारुः) સુંદર પ્રિય (कविः) ક્રાન્ત-ગતિમાન (मदाय) આનંદને માટે (भगाय) પરમાત્માના ભગ = ઐશ્વર્ય સ્વરૂપને માટે (पविष्ट) ગતિ કરતો રહે. (૫)

भावार्थ -

ભાવાર્થ : ઉપાસનારસ જલપ્રવાહોના તટ પર સુંદર અને ગતિમાન બનીને હર્ષ = આનંદ પ્રાપ્તિને માટે તથા પરમાત્માનાં ઐશ્વર્યની પ્રાપ્તિને માટે તૈયાર થાય છે. (૫)

इस भाष्य को एडिट करें
Top