Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 442
ऋषिः - त्रसदस्युः
देवता - विश्वेदेवाः
छन्दः - द्विपदा विराट् पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
5
स꣢दा꣣ गा꣢वः꣣ शु꣡च꣢यो वि꣣श्व꣡धा꣢यसः꣣ स꣡दा꣢ दे꣣वा꣡ अ꣢रे꣣प꣡सः꣢ ॥४४२
स्वर सहित पद पाठस꣡दा꣢꣯ । गा꣡वः꣢꣯ । शु꣡च꣢꣯यः । वि꣣श्व꣡धा꣢यसः । वि꣣श्व꣢ । धा꣣यसः । स꣡दा꣢꣯ । दे꣣वाः꣢ । अ꣣रेप꣡सः꣢ । अ꣣ । रेप꣡सः꣢ ॥४४२॥
स्वर रहित मन्त्र
सदा गावः शुचयो विश्वधायसः सदा देवा अरेपसः ॥४४२
स्वर रहित पद पाठ
सदा । गावः । शुचयः । विश्वधायसः । विश्व । धायसः । सदा । देवाः । अरेपसः । अ । रेपसः ॥४४२॥
सामवेद - मन्त्र संख्या : 442
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 10;
Acknowledgment
पदार्थ -
પદાર્થ : (गावः) પરમાત્માના પ્રતિ સ્તુતિ વાણીઓ (सदा शुचयः) સદા પવિત્ર-પાપ સંકલ્પ અને દંભથી રહિત હોય છે (विश्वः धायसः देवाः) સર્વને ધારણ કરનાર મુમુક્ષુજન (अपेरसः) પાપરહિત હોય છે. (૬)
भावार्थ -
ભાવાર્થ : પરમાત્માની સ્તુતિઓ કોઈનું અહિત કરનારી હોતી નથી અને દંભ રહિત હોય છે. મુમુક્ષુજન સર્વના હિતધારક અને નિષ્પાપ હોય છે-રહે છે. (૬)
इस भाष्य को एडिट करें