Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 510
ऋषिः - अमहीयुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
3
अ꣣पघ्न꣡न्प꣢वते꣣ मृ꣢꣫धोऽप꣣ सो꣢मो꣣ अ꣡रा꣢व्णः । ग꣢च्छ꣣न्नि꣡न्द्र꣢स्य नि꣣ष्कृ꣢तम् ॥५१०॥
स्वर सहित पद पाठअ꣣पघ्न꣢न् । अ꣣प । घ्न꣢न् । प꣣वते । मृ꣡धः꣢꣯ । अ꣡प꣢꣯ । सो꣡मः꣢꣯ । अ꣡रा꣢꣯व्णः । अ । रा꣣व्णः । ग꣡च्छ꣢꣯न् । इ꣡न्द्र꣢꣯स्य । नि꣣ष्कृत꣢म् । निः꣣ । कृत꣢म् ॥५१०॥
स्वर रहित मन्त्र
अपघ्नन्पवते मृधोऽप सोमो अराव्णः । गच्छन्निन्द्रस्य निष्कृतम् ॥५१०॥
स्वर रहित पद पाठ
अपघ्नन् । अप । घ्नन् । पवते । मृधः । अप । सोमः । अराव्णः । अ । राव्णः । गच्छन् । इन्द्रस्य । निष्कृतम् । निः । कृतम् ॥५१०॥
सामवेद - मन्त्र संख्या : 510
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 14
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 14
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
पदार्थ -
પદાર્થ : (सोम) શાન્ત સ્વરૂપ પરમાત્મન્ ! (मृधः अपघ्नन्) પાપ ભાવનાઓને મારતાં અસત્ ભાવનાઓને નષ્ટ કરતાં (अराव्णः अपघ्नन्) અસદ્ ભાવનાઓને નાશ કરતો (इन्द्रस्य निष्कृतं गच्छन्) જીવાત્મા-ઉપાસક આત્માને સંસ્કૃત શુદ્ધ સ્વરૂપને પ્રાપ્ત કરાવતાં (पवते) આનંદધારામાં આવે છે. (૧૪)
भावार्थ -
ભાવાર્થ : શાન્ત સ્વરૂપ પરમાત્મા પાપ ભાવનાઓને મારતાં તથા અસદ્ વિચારોનો નાશ કરતાં, ઉપાસક આત્માનો શુદ્ધ સ્વરૂપને પ્રાપ્ત કરાવીને આનંદધારામાં આવે છે. (૧૪)
इस भाष्य को एडिट करें