Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 511
ऋषिः - सप्तर्षयः
देवता - पवमानः सोमः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - पावमानं काण्डम्
6
पु꣣नानः꣡ सो꣢म꣣ धा꣡र꣢या꣣पो꣡ वसा꣢꣯नो अर्षसि । आ꣡ र꣢त्न꣣धा꣡ योनि꣢꣯मृ꣣त꣡स्य꣢ सीद꣣स्युत्सो꣢ दे꣣वो꣡ हि꣢र꣣ण्य꣡यः꣢ ॥५११॥
स्वर सहित पद पाठपु꣣नानः꣢ । सो꣣म । धा꣡र꣢꣯या । अ꣣पः꣢ । व꣡सा꣢꣯नः । अ꣣र्षसि । आ꣢ । र꣣त्नधाः꣢ । र꣣त्न । धाः꣢ । यो꣡नि꣢꣯म् । ऋ꣣त꣡स्य꣢ । सी꣣दसि । उ꣡त्सः꣢꣯ । उत् । सः꣣ । देवः꣢ । हि꣣रण्य꣡यः꣢ ॥५११॥
स्वर रहित मन्त्र
पुनानः सोम धारयापो वसानो अर्षसि । आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः ॥५११॥
स्वर रहित पद पाठ
पुनानः । सोम । धारया । अपः । वसानः । अर्षसि । आ । रत्नधाः । रत्न । धाः । योनिम् । ऋतस्य । सीदसि । उत्सः । उत् । सः । देवः । हिरण्ययः ॥५११॥
सामवेद - मन्त्र संख्या : 511
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment
पदार्थ -
પદાર્થ : (सोम) હે શાન્ત સ્વરૂપ પરમાત્મન્ ! તું (पुनानः) મને શુદ્ધ કરતાં-પવિત્ર કરીને, (धारया) ધ્યાન ધારણાથી (अपः वसानः) મારા પ્રાણોને આચ્છાદિત-આવૃત કરીને-રક્ષિત કરીને (अर्षसि) પ્રાપ્ત થાય છે. (रत्नधा) રમણીય ભોગોને ધારણ કરનાર (ऋतस्य योनिम् आसीदसि) અધ્યાત્મયજ્ઞમાં આવીને બિરાજે છે. (हिरण्ययः उत्सः देवः) તુંજ સોનેરી અમૃતના કૂવારૂપી, દેવ અમૃતધામ મોક્ષધામ છે. (૧)
भावार्थ -
ભાવાર્થ : હે શાન્ત સ્વરૂપ પરમાત્મન્ ! તું મને-ઉપાસકને પવિત્ર કરીને, મારા પ્રાણોને ધ્યાન, ધારણા દ્વારા સુરક્ષિત કરીને પ્રાપ્ત થાય છે. તું રમણીય ભોગો-પદાર્થોને ધારણ કરનાર મારા અધ્યાત્મયજ્ઞમાં બિરાજમાન થાય છે. તું જ મોક્ષધામ અને સોનેરી અમૃતકૂપ-કૂવો છે. (૧)
इस भाष्य को एडिट करें