Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 515
ऋषिः - सप्तर्षयः
देवता - पवमानः सोमः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - पावमानं काण्डम्
6
सो꣡म꣢ उ ष्वा꣣णः꣢ सो꣣तृ꣢भि꣣र꣢धि꣣ ष्णु꣢भि꣣र꣡वी꣢नाम् । अ꣡श्व꣢येव ह꣣रि꣡ता꣢ याति꣣ धा꣡र꣢या म꣣न्द्र꣡या꣢ याति꣣ धा꣡र꣢या ॥५१५॥
स्वर सहित पद पाठसो꣡मः꣢꣯ । उ꣣ । स्वानः꣢ । सो꣣तृ꣡भिः꣢ । अ꣡धि꣢꣯ । स्नु꣡भिः꣢꣯ । अ꣡वी꣢꣯नाम् । अ꣡श्व꣢꣯या । इ꣣व꣢ । हरि꣡ता꣢ । या꣣ति । धा꣡र꣢꣯या । म꣣न्द्र꣡या꣢ । या꣣ति । धा꣡र꣢꣯या ॥५१५॥
स्वर रहित मन्त्र
सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनाम् । अश्वयेव हरिता याति धारया मन्द्रया याति धारया ॥५१५॥
स्वर रहित पद पाठ
सोमः । उ । स्वानः । सोतृभिः । अधि । स्नुभिः । अवीनाम् । अश्वया । इव । हरिता । याति । धारया । मन्द्रया । याति । धारया ॥५१५॥
सामवेद - मन्त्र संख्या : 515
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment
पदार्थ -
પદાર્થ : (उ) હાં, (सोमः) શાન્ત સ્વરૂપ પરમાત્મા (सोतृभिः) અધ્યાત્મયજ્ઞ કરનારાઓથી (अवीनां स्नुभिः) ચિત્તનું રક્ષણ કરનારી યોગસ્થલીઓમાં પ્રવાહો દ્વારા (स्वानः) સંપાદિત કરેલ-સાક્ષાત્ કરેલ (अश्वया इव हरिता) ઘોડાની ગતિ સમાન ગતિથી દુઃખહર્તા સુખદાતા વાળી, (धारया) ધ્યાન, ધારણા દ્વારા (अधियाति) અધિગત થાય છે-આત્મામાં ભાવિત થઈને (मन्द्रया धारया इति) સ્તુતિરૂપ ધ્યાન, ધારણાથી પ્રાપ્ત થાય છે. (૫)
भावार्थ -
ભાવાર્થ : હાં, પરમાત્મા આધ્યાત્મિક સવન યજ્ઞ કરનારાઓથી રક્ષણ કરનારી યોગસ્થલીઓના પ્રવાહો દ્વારા સાક્ષાત્ થઈને, ઘોડા સમાન ગતિથી દુઃખહર્તા, સુખદાતા કરનારી સ્તુતિ, ધારણા, ધ્યાનથી અધિગત આત્મામાં ભાવિત થાય છે-પ્રાપ્ત થાય છે. (૫)