Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 516
ऋषिः - सप्तर्षयः
देवता - पवमानः सोमः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - पावमानं काण्डम्
8
त꣢वा꣣ह꣡ꣳ सो꣢म रारण स꣣ख्य꣡ इ꣢न्दो दि꣣वे꣡दि꣢वे । पु꣣रू꣡णि꣢ बभ्रो꣣ नि꣡ च꣢रन्ति꣣ मा꣡मव꣢꣯ परि꣣धी꣢꣫ꣳरति꣣ ता꣡ꣳ इ꣢हि ॥५१६॥
स्वर सहित पद पाठत꣡व꣢꣯ । अ꣣ह꣢म् । सो꣣म । रारण । सख्ये꣢ । स꣣ । ख्ये꣢ । इ꣣न्दो । दिवे꣡दि꣢वे । दि꣣वे꣢ । दि꣣वे । पु꣣रू꣡णि꣢ । ब꣣भ्रो । नि꣢ । च꣣रन्ति । मा꣢म् । अ꣡व꣢꣯ । प꣣रिधी꣢न् । प꣣रि । धी꣢न् । अ꣡ति꣢꣯ । तान् । इ꣣हि ॥५१६॥
स्वर रहित मन्त्र
तवाहꣳ सोम रारण सख्य इन्दो दिवेदिवे । पुरूणि बभ्रो नि चरन्ति मामव परिधीꣳरति ताꣳ इहि ॥५१६॥
स्वर रहित पद पाठ
तव । अहम् । सोम । रारण । सख्ये । स । ख्ये । इन्दो । दिवेदिवे । दिवे । दिवे । पुरूणि । बभ्रो । नि । चरन्ति । माम् । अव । परिधीन् । परि । धीन् । अति । तान् । इहि ॥५१६॥
सामवेद - मन्त्र संख्या : 516
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment
पदार्थ -
પદાર્થ : (इन्द्रो सोम) હે આર્દ્ર-રસવાન શાન્ત સ્વરૂપ પરમાત્મન્ ! (अहम्) હું (तव सख्ये) તારી મિત્રતામાં (दिवे दिवे रारण) પ્રતિદિન રમણ કરું છું (बभ्रो) હે શુભ્ર-નિર્મળ સોમ પરમાત્મદેવ ! (माम् अव) મને અવમાનિત કરીને-મને દબાવનાર (पुरूणि निचरन्ति) અનેક વિઘ્નકારી કામ, ક્રોધ આદિ દુષ્ટ આચરણ ગુપ્ત રહેલા છે. (तान् परि धीन् अति इहि) તેને પરિધિમુક્ત ન થવા દેનાર, બંધનમાં રાખનાર ઘેરાવને અતિક્રાન્ત કરાવ-પાર કરાવ અથવા નષ્ટ કર. (૬)
भावार्थ -
ભાવાર્થ : હે રસવાન શાન્ત સ્વરૂપ પરમાત્મન્ ! તારી મિત્રતામાં પ્રતિદિન રમણ કરતો રહું, હે શુભ-નિર્મળ-દોષરહિત પરમાત્મન્ ! મારું અવમાન કરનારા, મને દબાવનારા અનેક વિઘ્નરૂપ કામ, ક્રોધ આદિ દુર્વૃત છૂપાયેલા પડ્યા છે, તેના ઘરોને મુક્ત ન થવા દેનારા બંધનરૂપોને દૂર કરી દે અથવા નષ્ટ કરી દે. (૬)