Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 520
ऋषिः - सप्तर्षयः
देवता - पवमानः सोमः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - पावमानं काण्डम्
6
इ꣡न्द्रा꣢य पवते꣣ म꣢दः꣣ सो꣡मो꣢ म꣣रु꣡त्व꣢ते सु꣣तः꣢ । स꣣ह꣡स्र꣢धारो꣣ अ꣡त्यव्य꣢꣯मर्षति꣣ त꣡मी꣢ मृजन्त्या꣣य꣡वः꣢ ॥५२०॥
स्वर सहित पद पाठइ꣡न्द्रा꣢꣯य । प꣣वते । म꣡दः꣢꣯ । सो꣡मः꣢꣯ । म꣣रु꣡त्व꣢ते । सु꣣तः꣢ । स꣣ह꣡स्र꣢धारः । स꣣ह꣡स्र꣢ । धा꣣रः । अ꣡ति꣢꣯ । अ꣡व्य꣢꣯म् । अ꣣र्षति । त꣢म् । ई꣣ । मृजन्ति । आय꣡वः꣢ ॥५२०॥
स्वर रहित मन्त्र
इन्द्राय पवते मदः सोमो मरुत्वते सुतः । सहस्रधारो अत्यव्यमर्षति तमी मृजन्त्यायवः ॥५२०॥
स्वर रहित पद पाठ
इन्द्राय । पवते । मदः । सोमः । मरुत्वते । सुतः । सहस्रधारः । सहस्र । धारः । अति । अव्यम् । अर्षति । तम् । ई । मृजन्ति । आयवः ॥५२०॥
सामवेद - मन्त्र संख्या : 520
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment
पदार्थ -
પદાર્થ : (सुतः मदः सहस्रधारः सोमः) હૃદયમાં નિષ્પન્ન-સાક્ષાત્ કૃત અસંખ્ય ધારાવાળા-અનેક સ્તુતિવાણીવાળા હર્ષકર શાન્ત સ્વરૂપ પરમાત્મા (मरुत्वते इन्द्राय) પ્રાણશક્તિ સંપન્ન ઉપાસક આત્માને માટે (पवते) ગતિ કરે છે (अव्यम् अत्यर्षति) ૨ક્ષણીય યોગભૂમિને પ્રાપ્ત થાય છે (ईम्) હાં (तम्) તેને (आयवः मृजन्ति) ફરી મનુષ્યો પ્રાપ્ત કરે છે.
भावार्थ -
ભાવાર્થ : નિષ્પન્ન-હૃદયમાં સાક્ષાત્ કરેલ, અનેક સ્તુતિવાળા શાન્ત સ્વરૂપ પરમાત્મા પ્રાણવાનપ્રાણશક્તિમાન ઉપાસકને માટે ગતિ કરે છે-વહે છે, રક્ષણીય યોગ ભૂમિને પ્રાપ્ત થાય છે. હાં, ફરી તેને મનુષ્યો પ્રાપ્ત કરે છે. (૧૦)
इस भाष्य को एडिट करें