Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 521
ऋषिः - सप्तर्षयः
देवता - पवमानः सोमः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - पावमानं काण्डम्
9
प꣡व꣢स्व वाज꣣सा꣡त꣢मो꣣ऽभि꣡ विश्वा꣢꣯नि꣣ वा꣡र्या꣢ । त्व꣡ꣳ स꣢मु꣣द्रः꣡ प्र꣢थ꣣मे꣡ विध꣢꣯र्मन् दे꣣वे꣡भ्यः꣢ सोम मत्स꣣रः꣢ ॥५२१॥
स्वर सहित पद पाठप꣡व꣢꣯स्व । वा꣣जसा꣡त꣢मः । वा꣣ज । सा꣡त꣢꣯मः । अ꣣भि꣢ । वि꣡श्वा꣢꣯नि । वा꣡र्या꣢꣯ । त्वम् । स꣣मुद्रः꣢ । स꣣म् । उद्रः꣢ । प्र꣣थमे꣢ । वि꣡ध꣢꣯र्मन् । वि । ध꣣र्मन् । देवे꣡भ्यः꣢ । सो꣣म । मत्सरः꣢ ॥५२१॥
स्वर रहित मन्त्र
पवस्व वाजसातमोऽभि विश्वानि वार्या । त्वꣳ समुद्रः प्रथमे विधर्मन् देवेभ्यः सोम मत्सरः ॥५२१॥
स्वर रहित पद पाठ
पवस्व । वाजसातमः । वाज । सातमः । अभि । विश्वानि । वार्या । त्वम् । समुद्रः । सम् । उद्रः । प्रथमे । विधर्मन् । वि । धर्मन् । देवेभ्यः । सोम । मत्सरः ॥५२१॥
सामवेद - मन्त्र संख्या : 521
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 11
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 11
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment
पदार्थ -
પદાર્થ : (सोम) હે શાન્ત સ્વરૂપ પરમાત્મન્ ! (त्वं समुद्रः) તું આનંદ સાગર છે-પ્રેરક છે તથા (देवेभ्यः) મુમુક્ષુઓને માટે (प्रथमे विधर्मम्) પ્રથમ ધર્મની વિધૃતિમાં દેવધર્મની વિશેષ પ્રાપ્તિને માટે (मत्सरः) હર્ષકર; તથા (वाजसातमः) અમૃત અન્નભોગ-મોક્ષમાં પ્રાપણીય આનંદનો અત્યંત દાતા, (विश्वानि वार्या) સમસ્ત વારણ-દૂર કરવા યોગ્યોને (अभि) અભિભવ-અભિભૂત કર. (૧૧)
भावार्थ -
ભાવાર્થ : હે શાન્ત સ્વરૂપ પરમાત્મન્ ! તું આનંદનો પ્રેરક છે, મુમુક્ષુઓને માટે મુખ્ય ધર્મ દેવ ધર્મની વિશેષ ધૃતિમાં આનંદપ્રદ અને અમૃત ભોગનો અત્યંત દાતા છે. સમસ્ત દૂર કરવા યોગ્યને અભિભૂત કરનાર-દબાવનાર અને આનંદનો સાગર છે. (૧૧)
इस भाष्य को एडिट करें