Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 575
ऋषिः - पर्वतनारदौ काण्वौ देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - पावमानं काण्डम्
4

अ꣣स्म꣡भ्यं꣢ त्वा वसु꣣वि꣡द꣢म꣣भि꣡ वाणी꣢꣯रनूषत । गो꣡भि꣢ष्टे꣣ व꣡र्ण꣢म꣣भि꣡ वा꣢सयामसि ॥५७५॥

स्वर सहित पद पाठ

अ꣣स्म꣡भ्य꣢म् । त्वा꣣ । वसुवि꣡द꣢म् । व꣣सु । वि꣡द꣢꣯म् । अ꣣भि꣢ । वा꣡णीः꣢ । अ꣣नूषत । गो꣡भिः꣢꣯ । ते꣣ । व꣡र्ण꣢꣯म् । अ꣣भि꣢ । वा꣣सयामसि ॥५७५॥


स्वर रहित मन्त्र

अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत । गोभिष्टे वर्णमभि वासयामसि ॥५७५॥


स्वर रहित पद पाठ

अस्मभ्यम् । त्वा । वसुविदम् । वसु । विदम् । अभि । वाणीः । अनूषत । गोभिः । ते । वर्णम् । अभि । वासयामसि ॥५७५॥

सामवेद - मन्त्र संख्या : 575
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 10;
Acknowledgment

पदार्थ -

પદાર્થ : (अस्मभ्यम्) અમારા માટે (त्वा वसुविदम्) તુજ અધ્યાત્મધન પ્રાપ્ત કરાવનાર પરમાત્માની (वाणीः अनूषत) વાણીઓ સ્તુતિ કરે છે-પ્રશંસિત કરે છે (गोभिः ते वर्णम्) વાણીઓ-સ્તુતિઓ દ્વારા તારા વરણીય સ્વરૂપને (अभिवासयामसि) અમે આચ્છાદિત કરીએ છીએ-અપનાવીએ છીએ. (૧૦)
 

भावार्थ -

ભાવાર્થ : હે શાન્ત સ્વરૂપ પરમાત્મન્ ! તુજ અધ્યાત્મધનને પ્રાપ્ત કરાવનારી અમારી વાણીઓ સ્તુતિ કરે છે-પ્રશંસિત કરે છે. અમે પણ તારા વરણીય સ્વરૂપ-આનંદરૂપને સ્તુતિઓ દ્વારા આચ્છાદિત કરીએ છીએ-અપનાવીએ છીએ. (૧૦)
 

इस भाष्य को एडिट करें
Top