Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 576
ऋषिः - अग्निश्चाक्षुषः
देवता - पवमानः सोमः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम - पावमानं काण्डम्
8
प꣡व꣢ते हर्य꣣तो꣢꣫ हरि꣣र꣢ति꣣ ह्व꣡रा꣢ꣳसि꣣ र꣡ꣳह्या꣢ । अ꣣꣬भ्य꣢꣯र्ष स्तो꣣तृ꣡भ्यो꣢ वी꣣र꣢व꣣द्य꣡शः꣢ ॥५७६॥
स्वर सहित पद पाठप꣡व꣢꣯ते । ह꣣र्यतः꣢ । ह꣡रिः꣢꣯ । अ꣡ति꣢꣯ । ह्व꣡राँ꣢꣯सि । रँ꣡ह्या꣢꣯ । अ꣣भि꣢ । अ꣣र्ष । स्तोतृ꣡भ्यः꣢ । वी꣣र꣡व꣢त् । य꣡शः꣢꣯ ॥५७६॥
स्वर रहित मन्त्र
पवते हर्यतो हरिरति ह्वराꣳसि रꣳह्या । अभ्यर्ष स्तोतृभ्यो वीरवद्यशः ॥५७६॥
स्वर रहित पद पाठ
पवते । हर्यतः । हरिः । अति । ह्वराँसि । रँह्या । अभि । अर्ष । स्तोतृभ्यः । वीरवत् । यशः ॥५७६॥
सामवेद - मन्त्र संख्या : 576
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 11
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 11
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 10;
Acknowledgment
पदार्थ -
પદાર્થ : (हर्यतः हरिः) કમનીય-સુંદર દુઃખહર્તા સુખદાતા સોમ-શાન્ત સ્વરૂપ પરમાત્મા (रंह्या) વેગરૂપ ગતિથી (ह्वरांसि) કુટિલવૃત્તો-પાપભાવો (अति पवते) અતિક્રાન્ત કરે છે-બહાર કાઢે છે (स्तोतृभ्यः) ઉપાસકને માટે (वीरवत् यशः अम्यर्ष) સ્વઆત્મ વીર્યવાન યશને પ્રેરિત કર.
भावार्थ -
ભાવાર્થ : કમનીય-સુંદર-પ્રિય, દુ:ખનાશક, સુખપ્રદાતા, શાન્ત સ્વરૂપ પરમાત્મા તીવ્રગતિથી કુટિલ વ્રત્તો-પાપ સંકલ્પોને દૂર કરે છે; અને ઉપાસકોને માટે વીર્યવાન યશને પ્રેરિત કરે છે. (૧૧)