Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 579
ऋषिः - ऊर्ध्वसद्मा आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - ककुप्
स्वरः - ऋषभः
काण्ड नाम - पावमानं काण्डम्
7
अ꣣भि꣢ द्यु꣣म्नं꣢ बृ꣣ह꣢꣫द्यश꣣ इ꣡ष꣢स्पते दिदी꣣हि꣡ दे꣢व देव꣣यु꣢म् । वि꣡ कोशं꣢꣯ मध्य꣣मं꣡ यु꣢व ॥५७९॥
स्वर सहित पद पाठअ꣣भि꣢ । द्यु꣣म्न꣢म् । बृ꣣ह꣢त् । य꣡शः꣢꣯ । इ꣡षः꣢꣯ । प꣣ते । दिदीहि꣢ । दे꣣व । देवयु꣢म् । वि । को꣡श꣢꣯म् । म꣣ध्यम꣢म् । यु꣣व ॥५७९॥
स्वर रहित मन्त्र
अभि द्युम्नं बृहद्यश इषस्पते दिदीहि देव देवयुम् । वि कोशं मध्यमं युव ॥५७९॥
स्वर रहित पद पाठ
अभि । द्युम्नम् । बृहत् । यशः । इषः । पते । दिदीहि । देव । देवयुम् । वि । कोशम् । मध्यमम् । युव ॥५७९॥
सामवेद - मन्त्र संख्या : 579
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 11;
Acknowledgment
पदार्थ -
પદાર્થ : (इषस्पते देव) હે ઇચ્છા કામનાના પાલક-કામનાપૂરક શાન્ત સ્વરૂપ પરમાત્મ દેવ ! તું (बृहत् द्युम्नं यशः) ઊંચા-શ્રેષ્ઠ-નાશરહિત ધનને તથા શ્રેષ્ઠ-નાશરહિત અન્ન-અમૃત અન્ન મોક્ષભોગને (देवयुवम् अभि) તુજ દેવની તરફ ગતિ કરનાર તરફ (दिदीहि) ઉપહાર આપી દે-પ્રસાદ રૂપમાં આપી દે (मध्यमं कोशम्) અંદરના કોષ્ઠ અર્થાત્ શરીર અને આત્માની મધ્યમાં રહેલ અન્તઃકરણ અર્થાત્ મનને (वियुव) વિકસિત કર-ખોલી દે. (૧૨)
भावार्थ -
ભાવાર્થ : હે કામના પૂરક પરમાત્મન્ ! તારા તરફ ગતિ કરનારને પ્રત્યે તું નાશરહિત ધન-મોક્ષેશ્વર્ય અને અમૃતભોગ મોક્ષાનંદ પ્રદાન કરે છે તથા તેના મનને વિકસિત કરી દે છે. (૨)