Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 580
ऋषिः - ऋजिश्वा भारद्वाजः देवता - पवमानः सोमः छन्दः - ककुप् स्वरः - ऋषभः काण्ड नाम - पावमानं काण्डम्
5

आ꣡ सो꣢ता꣣ प꣡रि꣢ षिञ्च꣣ता꣢श्वं꣣ न꣡ स्तोम꣢꣯म꣣प्तु꣡र꣢ꣳ रज꣣स्तु꣡र꣢म् । व꣣नप्रक्ष꣡मु꣢द꣣प्रु꣡त꣢म् ॥५८०॥

स्वर सहित पद पाठ

आ꣢ । सो꣣त । प꣡रि꣢꣯ । सि꣣ञ्चत । अ꣡श्व꣢꣯म् । न । स्तो꣡म꣢꣯म् । अ꣣प्तु꣡र꣢म् । र꣣जस्तु꣡र꣢म् । व꣣नप्रक्ष꣢म् । व꣣न । प्रक्ष꣢म् । उ꣣दप्रु꣡त꣢म् । उ꣣द । प्रु꣡त꣢꣯म् ॥५८०॥


स्वर रहित मन्त्र

आ सोता परि षिञ्चताश्वं न स्तोममप्तुरꣳ रजस्तुरम् । वनप्रक्षमुदप्रुतम् ॥५८०॥


स्वर रहित पद पाठ

आ । सोत । परि । सिञ्चत । अश्वम् । न । स्तोमम् । अप्तुरम् । रजस्तुरम् । वनप्रक्षम् । वन । प्रक्षम् । उदप्रुतम् । उद । प्रुतम् ॥५८०॥

सामवेद - मन्त्र संख्या : 580
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 11;
Acknowledgment

पदार्थ -

(स्तोमम्) સ્તુતિયોગ્ય - ઉપાસનીય (अप्तुरम्) પ્રાણને પ્રેરિત કરનાર (रजस्तुरम्) જ્ઞાનજ્યોતિ પ્રેરક (वनप्रक्षम्) વનનીય મોક્ષનો સંપર્ક કરાવનાર, (उदप्रुतम्) આર્દ્ર આનંદરસના પ્રેરક (अश्वम्) વ્યાપક, (न) વર્તમાન પરમાત્માને (आसोत) હૃદયમાં પ્રકાશિત કરો (परिषिञ्चत) આત્મામાં શ્રદ્ધાથી ધારણ કરો. (૩)
 

भावार्थ -

ભાવાર્થ : ઉપાસકજનો ! તમે સ્તુતિ કરવા યોગ્ય, પ્રાણપ્રેરક, બળપ્રદ, જ્ઞાન જ્યોતિ પ્રસારક, મોક્ષથી સંપર્ક કરાવનાર, આનંદરસ પ્રવાહક, વ્યાપક પરમાત્માનો હૃદયમાં સાક્ષાત્ કરો અને શ્રદ્ધાથી ધારણ કરો. (૩)
 

इस भाष्य को एडिट करें
Top