Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 581
ऋषिः - कृतयशा आङ्गिरसः देवता - पवमानः सोमः छन्दः - ककुप् स्वरः - ऋषभः काण्ड नाम - पावमानं काण्डम्
5

ए꣣त꣢मु꣣ त्यं꣡ म꣢द꣣च्यु꣡त꣢ꣳ स꣣ह꣡स्र꣢धारं वृष꣣भं꣡ दिवो꣣दु꣡ह꣢म् । वि꣢श्वा꣣ व꣡सू꣢नि꣣ बि꣡भ्र꣢तम् ॥५८१॥

स्वर सहित पद पाठ

ए꣣त꣢म् । उ꣣ । त्य꣢म् । म꣣दच्यु꣡त꣢म् । म꣣द । च्यु꣡त꣢꣯म् । स꣣ह꣡स्र꣢धारम् । स꣣ह꣡स्र꣢ । धा꣣रम् । वृषभ꣢म् । दि꣣वोदु꣡ह꣢म् । दि꣣वः । दु꣡ह꣢꣯म् । वि꣡श्वा꣢꣯ । व꣡सू꣢꣯नि । बि꣡भ्र꣢꣯तम् ॥५८१॥


स्वर रहित मन्त्र

एतमु त्यं मदच्युतꣳ सहस्रधारं वृषभं दिवोदुहम् । विश्वा वसूनि बिभ्रतम् ॥५८१॥


स्वर रहित पद पाठ

एतम् । उ । त्यम् । मदच्युतम् । मद । च्युतम् । सहस्रधारम् । सहस्र । धारम् । वृषभम् । दिवोदुहम् । दिवः । दुहम् । विश्वा । वसूनि । बिभ्रतम् ॥५८१॥

सामवेद - मन्त्र संख्या : 581
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 11;
Acknowledgment

पदार्थ -

પદાર્થ : (एतं त्यम् उ) આ તેજ (मदच्युतम्) હર્ષપ્રેરક, (सहस्रधारम्) બહુજ સ્તુતિવાણીવાળા, (वृषभम्) કામના વર્ષક, (दिवः दुहम्) મોક્ષામૃતને દોહનાર તથા (विश्वा वसूनि बिभ्रत्) સર્વ વસાવવાના સાધનોને ધારણ કરનાર પરમાત્માને શ્રદ્ધાથી હૃદયમાં સાક્ષાત્ કરીએ અને ધારણ કરીએ. (૪)
 

भावार्थ -

ભાવાર્થ : અહો , આ તેજ હર્ષપ્રેરક, સ્તુતિ યોગ્ય, કામનાવર્ષક, મોક્ષામૃતને દોહનાર તથા નિવાસ સાધનોના ધારક પરમાત્માને અમે શ્રદ્ધાથી હૃદયમાં સાક્ષાત્ કરીએ અને ધારણ કરીએ. (૪)
 

इस भाष्य को एडिट करें
Top