Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 624
ऋषिः - वामदेवो गौतमः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - आरण्यं काण्डम्
5
य꣢꣫द्वर्चो꣣ हि꣡र꣢ण्यस्य꣣ य꣢द्वा꣣ व꣢र्चो꣣ ग꣡वा꣢मु꣣त꣢ । स꣣त्य꣢स्य꣣ ब्र꣡ह्म꣢णो꣣ व꣢र्च꣣स्ते꣡न꣢ मा꣣ स꣡ꣳ सृ꣢जामसि ॥६२४
स्वर सहित पद पाठय꣢त् । व꣡र्चः꣢꣯ । हि꣡र꣢꣯ण्यस्य । यत् । वा꣣ । व꣡र्चः꣢꣯ । ग꣡वा꣢꣯म् । उ꣣त꣢ । स꣣त्य꣡स्य꣢ । ब्र꣡ह्म꣢꣯णः । व꣡र्चः꣢꣯ । ते꣡न꣢꣯ । मा꣣ । स꣢म् । सृ꣣जामसि ॥६२४॥
स्वर रहित मन्त्र
यद्वर्चो हिरण्यस्य यद्वा वर्चो गवामुत । सत्यस्य ब्रह्मणो वर्चस्तेन मा सꣳ सृजामसि ॥६२४
स्वर रहित पद पाठ
यत् । वर्चः । हिरण्यस्य । यत् । वा । वर्चः । गवाम् । उत । सत्यस्य । ब्रह्मणः । वर्चः । तेन । मा । सम् । सृजामसि ॥६२४॥
सामवेद - मन्त्र संख्या : 624
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
पदार्थ -
પદાર્થ : (हिरण्यस्य यत् वर्चः) સોનાનું જે તેજ-સૌંદર્યરૂપ છે (यत् वा) અને જે (गवाम् उत) સૂર્યકિરણોનું વર્ચ-તેજ ચમકરૂપ છે તથા વેદ-વાણીઓનું વર્ચ-જ્ઞાનરૂપ છે (सत्यस्य ब्रह्मणः वर्चः) સત્યસ્વરૂપ પરમાત્માનું જે વર્ચ-તેજ બ્રહ્માનંદરૂપ છે (तेन मा संसृजामसि) તેથી હું પોતાને સંસૃષ્ટ કરું-સંસ્કૃત કરું, સારી રીતે અલંકૃત કરું. (૧૦)
भावार्थ -
ભાવાર્થ : સોનાનું તેજ-ચળક-સૌદર્ય, સૂર્ય કિરણોનું તેજ-પ્રકાશ, વેદવચનોનું તેજ-જ્ઞાન, સત્યસ્વરૂપ પરમાત્માનું તેજ-બ્રહ્માનંદ દ્વારા હું ઉપાસક મને સંસ્કૃત અને સુભૂષિત-અલંકૃત કરું. મારા શરીરમાં મસ્તિષ્કમાં, મનમાં, આત્મામાં ક્રમશઃ સ્વાસ્થ્ય સૌન્દર્ય, પ્રકાશ, જ્ઞાન, બ્રહ્માનંદ પ્રાપ્ત કરું. (૧૦)