Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 69
ऋषिः - वामदेवो गौतमः
देवता - अग्निः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - आग्नेयं काण्डम्
13
आ꣢ वो꣣ रा꣡जा꣢नमध्व꣣र꣡स्य꣢ रु꣣द्र꣡ꣳ होता꣢꣯रꣳ सत्य꣣य꣢ज꣣ꣳ रो꣡द꣢स्योः । अ꣣ग्निं꣢ पु꣣रा꣡ त꣢नयि꣣त्नो꣢र꣣चि꣢त्ता꣣द्धि꣡र꣢ण्यरूप꣣म꣡व꣢से कृणुध्वम् ॥६९॥
स्वर सहित पद पाठआ꣢ । वः꣣ । रा꣡जा꣢꣯नम् । अ꣣ध्वर꣡स्य꣢ । रु꣣द्र꣢म् । हो꣡ता꣢꣯रम् । स꣣त्यय꣡ज꣢म् । स꣣त्य । य꣡ज꣢꣯म् । रो꣡द꣢꣯स्योः । अ꣣ग्नि꣢म् । पु꣣रा꣢ । त꣣नयित्नोः꣢ । अ꣣चि꣡त्ता꣢त् । अ꣣ । चि꣡त्ता꣢꣯त् । हि꣡र꣢꣯ण्यरूपम् । हि꣡र꣢꣯ण्य । रू꣣पम् । अ꣡व꣢꣯से । कृ꣣णुध्वम् ॥६९॥
स्वर रहित मन्त्र
आ वो राजानमध्वरस्य रुद्रꣳ होतारꣳ सत्ययजꣳ रोदस्योः । अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम् ॥६९॥
स्वर रहित पद पाठ
आ । वः । राजानम् । अध्वरस्य । रुद्रम् । होतारम् । सत्ययजम् । सत्य । यजम् । रोदस्योः । अग्निम् । पुरा । तनयित्नोः । अचित्तात् । अ । चित्तात् । हिरण्यरूपम् । हिरण्य । रूपम् । अवसे । कृणुध्वम् ॥६९॥
सामवेद - मन्त्र संख्या : 69
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 7;
Acknowledgment
पदार्थ -
પદાર્થ : (अध्वरस्य राजानम्) અધ્યાત્મયજ્ઞના પ્રકાશક ઈષ્ટદેવ (रुद्रं होतारम्) સનમાર્ગ વક્તા અને આત્મસમર્પણ સ્વીકાર કરનારને (रोदस्योः) દ્યુલોક અને પૃથિવીમયી સૃષ્ટિનો (सत्ययजम्) સત્ય યજન યજ્ઞ કરનાર - યથાર્થ નિયંત્રણ કરનાર (हिरण्यरूपम्) સુવર્ણરૂપ-તેજ સ્વરૂપ (अग्निम्) પરમાત્માને (अचित्तात् तनयित्नोः पुरा) પોતાની રક્ષા માટે-જેમાં આત્મરક્ષા છે , એવા મોક્ષધામરૂપ અમૃતશરણ પ્રાપ્તિ માટે , જીવન મુક્ત બનવા માટે (वः) તમે ઉપાસકો (आकृणुध्वम्) પરમાત્માને અપનાવો-ગ્રહણ કરો. (૭)
भावार्थ -
ભાવાર્થ : દ્યુલોક ઉપરથી લઈને પૃથિવી - નીચે સુધી સમષ્ટિ સૃષ્ટિનું યથાવત્ નિયમન કરનાર તેજ સ્વરૂપ પરમાત્મા મનુષ્યને સાચો હિતકર અને સત્યમાર્ગનો ઉપદેશ આપતો રહે છે , તે અધ્યાત્મ યજ્ઞનો પરમ ઇષ્ટ દેવ છે , તેને પગલે પગલે ગરજતા (ભમતા) મૃત્યુથી બચવા માટે શિર પર અપનાવવાનું - ધારણ કરવાનું ધ્યેય હોવું જોઈએ. (૭)
इस भाष्य को एडिट करें