Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 692
ऋषिः - गौरिवीतिः शाक्त्यः
देवता - पवमानः सोमः
छन्दः - काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती)
स्वरः - ऋषभः
काण्ड नाम -
5
प꣡व꣢स्व꣣ म꣡धु꣢मत्तम꣣ इ꣡न्द्रा꣢य सोम क्रतु꣣वि꣡त्त꣢मो꣣ म꣡दः꣢ । म꣡हि꣢ द्यु꣣क्ष꣡त꣢मो꣣ म꣡दः꣢ ॥६९२॥
स्वर सहित पद पाठप꣡वस्व꣢꣯ । म꣡धु꣢꣯मत्तमः । इ꣡न्द्रा꣢꣯य । सो꣣म । क्रतुवि꣡त्त꣢मः । क्र꣣तु । वि꣡त्त꣢꣯मः । म꣡दः꣢꣯ । म꣡हि꣢꣯ । द्यु꣣क्ष꣡त꣢मः । द्यु꣣ । क्ष꣡त꣢꣯मः । म꣡दः꣢꣯ ॥६९२॥
स्वर रहित मन्त्र
पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः । महि द्युक्षतमो मदः ॥६९२॥
स्वर रहित पद पाठ
पवस्व । मधुमत्तमः । इन्द्राय । सोम । क्रतुवित्तमः । क्रतु । वित्तमः । मदः । महि । द्युक्षतमः । द्यु । क्षतमः । मदः ॥६९२॥
सामवेद - मन्त्र संख्या : 692
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 2; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (सोम) હે શાન્ત સ્વરૂપ પરમાત્મન્ ! તું (मधुमत्तमः) અત્યંત મધુરતાયુક્ત થઈને (क्रतुवित्तमः) અત્યંત કર્મજ્ઞાતા (मदः) હર્ષાવનાર (महि) મહાન (द्युक्षतमः) અત્યંત પ્રકાશમાન સ્થાનવાળા (मदः) આનંદમય બનીને (इन्द्राय) ઉપાસક આત્માને માટે (पवस्व) મનન, નિદિધ્યાસનમાં આવ. (૧)
भावार्थ -
ભાવાર્થ : શાન્ત સ્વરૂપ પરમાત્મન્ ! તું ઉપાસક આત્માને માટે અત્યંત મધુરતાવાળા, અત્યંત કર્મજ્ઞાતા, હર્ષાવનાર-આનંદદાયક, અત્યંત પ્રકાશ સ્થાનવાળા, મહાન, આનંદપ્રદ બનીને નિદિધ્યાસનમાં આવ-સાક્ષાત્ થઈ જા. (૧)