Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 707
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
9
न꣡ हि ते꣢꣯ पू꣣र्त꣡म꣢क्षि꣣प꣡द्भुव꣢꣯न्नेमानां पते । अ꣢था꣣ दु꣡वो꣢ वनवसे ॥७०७॥
स्वर सहित पद पाठन꣢ । हि । ते꣣ । पूर्त꣢म् । अ꣣क्षिप꣢त् । अ꣣क्षि । प꣢त् । भु꣡व꣢꣯त् । ने꣣मानाम् । पते । अ꣡थ꣢꣯ । दु꣡वः꣢꣯ । व꣣नवसे ॥७०७॥
स्वर रहित मन्त्र
न हि ते पूर्तमक्षिपद्भुवन्नेमानां पते । अथा दुवो वनवसे ॥७०७॥
स्वर रहित पद पाठ
न । हि । ते । पूर्तम् । अक्षिपत् । अक्षि । पत् । भुवत् । नेमानाम् । पते । अथ । दुवः । वनवसे ॥७०७॥
सामवेद - मन्त्र संख्या : 707
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 21; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 6; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 21; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 6; सूक्त » 2; मन्त्र » 3
Acknowledgment
पदार्थ -
પદાર્થ : (नेमानां पते) હે નમનારા ઉપાસકોના રક્ષક પરમાત્મન્ ! (ते अक्षिपत् पूर्तं न हि भुवत्) તેને માટે તારું ઇન્દ્રિયશક્તિનો નાશ કરનાર-સમાપ્ત કરનાર તેજ અર્થાત્ તાપ પ્રાપ્ત થતું નથી. (अथ दुवः वनवसे) અને તું તેઓની સેવા ઉપાસનાનો સ્વીકાર કરે છે. (૩)
भावार्थ -
ભાવાર્થ : ઉપાસકોના પાલનહાર પરમાત્મા છે તેમની ઇન્દ્રિયશક્તિઓને પરમાત્મા તેજ તાપ નથી દેતો ભૌતિક અગ્નિની સમાન તથા તે તેમની ઉપાસનાનો સ્વીકાર કરે છે. (૩)