Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 706
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
8

य꣢त्र꣣꣬ क्व꣢꣯ च ते꣣ म꣢नो꣣ द꣡क्षं꣢ दधस꣣ उ꣡त्त꣢रम् । त꣢त्र꣣ यो꣡निं꣢ कृणवसे ॥७०६॥

स्वर सहित पद पाठ

य꣡त्र꣢꣯ । क्व꣢ । च꣣ । ते । म꣡नः꣢꣯ । द꣡क्ष꣢꣯म् । द꣣धसे । उ꣡त्त꣢꣯रम् । त꣡त्र꣢꣯ । यो꣡नि꣢꣯म् । कृ꣣णवसे ॥७०६॥


स्वर रहित मन्त्र

यत्र क्व च ते मनो दक्षं दधस उत्तरम् । तत्र योनिं कृणवसे ॥७०६॥


स्वर रहित पद पाठ

यत्र । क्व । च । ते । मनः । दक्षम् । दधसे । उत्तरम् । तत्र । योनिम् । कृणवसे ॥७०६॥

सामवेद - मन्त्र संख्या : 706
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 21; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (यत्र क्व च) જે પણ ઉપાસકમાં (ते) તારા માટે (मनः) મનોભાવ-મનન-આસ્તિકતા છે ત્યાં તું (उत्तरं दक्षं दधसे) તારું શ્રેષ્ઠ વરણ કરવા યોગ્ય સ્વરૂપ ધારણ કરે છે-સ્થાપિત કરે છે અને (तत्र) ત્યાં (योनिं कृणवसे) પોતાનું નિવાસ સ્થાન બનાવે છે. (૨)
 

भावार्थ -

ભાવાર્થ : પરમાત્મન્ ! જે ઉપાસકની અંદર તારા પ્રત્યે મનોભાવ-આસ્તિકતા છે, ત્યાં તું તારા દર્શન-જ્ઞાન કરાવે છે; અને ત્યાં પોતાનો નિવાસ બનાવે છે. (૨)
 

इस भाष्य को एडिट करें
Top