Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 710
ऋषिः - नृमेध आङ्गिरसः
देवता - इन्द्रः
छन्दः - ककुबुष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
5
अ꣢धा꣣꣬ ही꣢꣯न्द्र गिर्वण꣣ उ꣡प꣢ त्वा꣣ का꣡म꣢ ई꣣म꣡हे꣢ ससृ꣣ग्म꣡हे꣢ । उ꣣दे꣢व꣣ ग्म꣡न्त꣢ उ꣣द꣡भिः꣢ ॥७१०॥
स्वर सहित पद पाठअ꣡ध꣢꣯ । हि । इ꣣न्द्र । गिर्वणः । गिः । वनः । उ꣡प꣢꣯ । त्वा꣣ । का꣡मे꣢꣯ । ई꣣म꣡हे꣢ । स꣣सृग्म꣡हे꣢ । उ꣣दा꣢ । इ꣣व । ग्म꣡न्तः꣢꣯ । उ꣣द꣡भिः꣢ ॥७१०॥
स्वर रहित मन्त्र
अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे । उदेव ग्मन्त उदभिः ॥७१०॥
स्वर रहित पद पाठ
अध । हि । इन्द्र । गिर्वणः । गिः । वनः । उप । त्वा । कामे । ईमहे । ससृग्महे । उदा । इव । ग्मन्तः । उदभिः ॥७१०॥
सामवेद - मन्त्र संख्या : 710
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 23; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 6; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 23; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 6; सूक्त » 4; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (गिर्वणः इन्द्र) સ્તુતિઓથી વનનીય, સારી રીતે ભજનીય પરમાત્મન્ ! (अध हि) હવે તો (कामे) કામનાની પૂર્તિ માટે (त्वा ईमहे) તને ચાહીએ છીએ કે (उपससृग्महे) તારાથી ઉપસૃષ્ટ બની જઈએ-વાસિત બની જઈએ , (उदा इव) જેમ (उदभिः ग्मन्ते) જલોથી જલ મળી જાય છે. (૮)
भावार्थ -
ભાવાર્થ : હે સ્તુતિઓથી સેવનીય પરમાત્મન્ ! કામનાની પૂર્તિને માટે તને ચાહીએ છીએ. તને ચાહવાથી સર્વ કામનાઓ પૂરી થઈ જશે, તેથી તને ચાહીએ છીએ. જેમ જલ પ્રવાહ અન્ય જલ પ્રવાહોથી મળે છે, તેમ તારાથી ઉપસૃષ્ટ બનીને-તારાથી સ્પર્શ કરીને મળીએ. (૮)