Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 711
ऋषिः - नृमेध आङ्गिरसः
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
6
वा꣡र्ण त्वा꣢꣯ य꣣व्या꣢भि꣣र्व꣡र्ध꣢न्ति शूर꣣ ब्र꣡ह्मा꣢णि । वा꣣वृध्वा꣡ꣳसं꣢ चिदद्रिवो दि꣣वे꣡दि꣢वे ॥७११॥
स्वर सहित पद पाठवाः । न । त्वा꣣ । यव्या꣡भिः꣢ । व꣡र्द्ध꣢꣯न्ति । शू꣣र । ब्र꣡ह्मा꣢꣯णि । वा꣣वृध्वा꣡ꣳस꣢म् । चि꣣त् । अद्रिवः । अ । द्रिवः । दि꣡वेदि꣢वे । दि꣣वे꣢ । दि꣣वे ॥७११॥
स्वर रहित मन्त्र
वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि । वावृध्वाꣳसं चिदद्रिवो दिवेदिवे ॥७११॥
स्वर रहित पद पाठ
वाः । न । त्वा । यव्याभिः । वर्द्धन्ति । शूर । ब्रह्माणि । वावृध्वाꣳसम् । चित् । अद्रिवः । अ । द्रिवः । दिवेदिवे । दिवे । दिवे ॥७११॥
सामवेद - मन्त्र संख्या : 711
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 23; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 6; सूक्त » 4; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 23; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 6; सूक्त » 4; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (शूर अद्रिवः) હે પૂર્ણ સમર્થ આનંદ મેઘવન પરમાત્મન્ ! (त्वा) તને (ब्रह्माणि) અમારું સ્તવન સ્તુતિવચન (यव्याभिः वाः न वर्धन्ति) નદીઓથી-નદીઓનાં જળ જેમ મહાન જળાશયની વૃદ્ધિ થાય છેભરે છે, તેમ (दिवे दिवे) પ્રતિદિન (वावृध्वांसं चित्) વૃદ્ધિ કરવા સમાન ભરે છે.
भावार्थ -
ભાવાર્થ : હે આનંદ મેઘવાળા સમર્થ પરમાત્મન્ ! જેમ નદીઓ પોતાના જળથી મહાન જળાશયને ભર્યા કરે છે, તેમ તારાથી અમૃત આનંદરસ પ્રાપ્ત કરવા માટે, ઉપાસકજન પોતાનાં સ્તુતિ વચનોથી ભર્યા કરે છે. (૨)