Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 724
ऋषिः - श्रुतकक्षः सुकक्षो वा आङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
8
त्रि꣡क꣢द्रुकेषु꣣ चे꣡त꣢नं दे꣣वा꣡सो꣢ य꣣ज्ञ꣡म꣢त्नत । त꣡मि꣢꣯द्वर्धन्तु नो꣣ गि꣡रः꣢ ॥७२४॥
स्वर सहित पद पाठत्रि꣡क꣢꣯द्रुकेषु । त्रि । क꣣द्रुकेषु । चे꣡तन꣢꣯म् । दे꣣वा꣡सः꣢ । य꣣ज्ञ꣢म् । अ꣣त्नत । त꣣म् । इत् । व꣣र्द्धन्तु । नः । गि꣡रः꣢꣯ ॥७२४॥
स्वर रहित मन्त्र
त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत । तमिद्वर्धन्तु नो गिरः ॥७२४॥
स्वर रहित पद पाठ
त्रिकद्रुकेषु । त्रि । कद्रुकेषु । चेतनम् । देवासः । यज्ञम् । अत्नत । तम् । इत् । वर्द्धन्तु । नः । गिरः ॥७२४॥
सामवेद - मन्त्र संख्या : 724
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 1; सूक्त » 4; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 1; सूक्त » 4; मन्त्र » 3
Acknowledgment
पदार्थ -
પદાર્થ : (देवासः) મુમુક્ષુજન (त्रिकद्रुकेषु) ત્રણ યોગભૂમિઓ-ધારણા-ધ્યાન-સમાધિઓમાં (चेतनं यज्ञम्) અધ્યાત્મયજ્ઞ યોગાભ્યાસને (अत्नत) વિસ્તૃત કરે છે-સંપાદન કરે છે (तम् इत्) તેને અવશ્ય (नः गिरः) અમારી સ્તુતિઓ (वर्धन्तु) આગળ વધે-વધારે છે, ગુણગાન કરે છે. (૩)
भावार्थ -
ભાવાર્થ : મુમુક્ષુજન અધ્યાત્મયજ્ઞને ધારણા, ધ્યાન, સમાધિ રૂપ ત્રણ યોગભૂમિઓમાં વિસ્તૃત કરે છે, તેથી અમારે અધ્યાત્મયજ્ઞ કરવો જોઈએ, તેના દ્વારા અમારી સ્તુતિઓ ઉન્નત કરીએ, અમે સ્તુતિઓમાં ઓમ્ પરમાત્માને ધારણા, ધ્યાન, સમાધિનું અવલંબન બનાવીએ. तज्जपस्तदर्थभावनम् - (યોગ. ૧ : ૨૮) કરીએ. (૩)