Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 725
ऋषिः - इरिम्बिठिः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
अ꣣यं꣡ त꣢ इन्द्र꣣ सो꣢मो꣣ नि꣡पू꣢तो꣣ अ꣡धि꣢ ब꣣र्हि꣡षि꣢ । ए꣡ही꣢म꣣स्य꣢꣫ द्रवा꣣ पि꣡ब꣢ ॥७२५॥
स्वर सहित पद पाठअ꣣य꣢म् । ते꣣ । इन्द्र । सो꣡मः꣢꣯ । नि꣡पूतः꣢꣯ । नि । पू꣣तः । अ꣡धि꣢꣯ । ब꣣र्हि꣡षि꣢ । आ । इ꣣हि । ईम् । अस्य꣢ । द्र꣡व꣢꣯ । पि꣡ब꣢꣯ ॥७२५॥
स्वर रहित मन्त्र
अयं त इन्द्र सोमो निपूतो अधि बर्हिषि । एहीमस्य द्रवा पिब ॥७२५॥
स्वर रहित पद पाठ
अयम् । ते । इन्द्र । सोमः । निपूतः । नि । पूतः । अधि । बर्हिषि । आ । इहि । ईम् । अस्य । द्रव । पिब ॥७२५॥
सामवेद - मन्त्र संख्या : 725
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 2; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 2; सूक्त » 1; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (इन्द्र) હે ઐશ્વર્યવાન પરમાત્મન્ ! (ते) તારા માટે (बर्हिषि अधि) મારા હૃદયાવકાશમાં (अयं सोमः निपूतः) એ ઉપાસનારસ નિષ્પન્ન કરેલ છે, (ईम एहि) એની પાસે આવ, (अस्य द्रव पिब) એના પ્રત્યે શીઘ્ર ગતિ કર અને એનું પાન કર. (૫)
भावार्थ -
ભાવાર્થ : હે ઐશ્વર્યવાન પરમાત્મન્ ! મેં મારા હૃદયાવકાશમાં તારા માટે ઉપાસનારસને શ્રદ્ધાથી નિષ્પાદિત કરેલ છે , તું મારા હૃદયમાં આવ , શીઘ્ર આવીને એનું પાન કર - સ્વીકાર કર. (૫)