Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 755
ऋषिः - अवत्सारः काश्यपः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

अ꣣स्य꣢ प्र꣣त्ना꣢꣫मनु꣣ द्यु꣡त꣢ꣳ शु꣣क्रं꣡ दु꣢दुह्रे꣣ अ꣡ह्र꣢यः । प꣡यः꣢ सहस्र꣣सा꣡मृषि꣢꣯म् ॥७५५॥

स्वर सहित पद पाठ

अ꣡स्य꣢ । प्र꣣त्ना꣢म् । अ꣡नु꣢꣯ । द्यु꣡त꣢꣯म् । शु꣣क्र꣢म् । दु꣣दुह्रे । अ꣡ह्र꣢꣯यः । अ । ह्र꣣यः । प꣡यः꣢꣯ । स꣣हस्रसा꣢म् । स꣣हस्र । सा꣢म् । ऋ꣡षि꣢꣯म् ॥७५५॥


स्वर रहित मन्त्र

अस्य प्रत्नामनु द्युतꣳ शुक्रं दुदुह्रे अह्रयः । पयः सहस्रसामृषिम् ॥७५५॥


स्वर रहित पद पाठ

अस्य । प्रत्नाम् । अनु । द्युतम् । शुक्रम् । दुदुह्रे । अह्रयः । अ । ह्रयः । पयः । सहस्रसाम् । सहस्र । साम् । ऋषिम् ॥७५५॥

सामवेद - मन्त्र संख्या : 755
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાર્થ : (अस्य) એ જ્ઞાનપ્રકાશ સ્વરૂપ પરમાત્મા (प्रत्नां द्युतम्) શાશ્વતી અમર જ્યોતિને તથા (सहस्रसाम् ऋषिं पदः) હજારો લાભ પ્રાપ્ત કરાવનારા નિર્મળ નિર્ભ્રાન્ત દૂધરૂપ મંત્રો-વેદને (अह्नयः दुदुह्ने) અહૃત પ્રજ્ઞાવાળા-સર્વ ગુણ સંપન્ન આદિ વિદ્વાનો દોહન કરે છે-સાક્ષાત્ કરે છે. (૧)


 

भावार्थ -

ભાવાર્થ : જ્ઞાનપ્રકાશ સ્વરૂપ પરમાત્માની શાશ્વત અમર જ્યોતિને તથા અનેક લાભ આપનારા નિર્ભ્રાન્ત દૂધરૂપ મંત્ર જ્ઞાનને, સર્વગુણ સંપન્ન આદિ વિદ્વાનો દોહન કરે છે. (૧)

इस भाष्य को एडिट करें
Top