Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 754
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - अश्विनौ
छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
5
यु꣣वं꣢ चि꣣त्रं꣡ द꣢दथु꣣र्भो꣡ज꣢नं नरा꣣ चो꣡दे꣢थाꣳ सू꣣नृ꣡ता꣢वते । अ꣣र्वा꣢꣫ग्रथ꣣ꣳ स꣡म꣢नसा꣣ नि꣡ य꣢च्छतं꣣ पि꣡ब꣢तꣳ सो꣣म्यं꣡ मधु꣢꣯ ॥७५४॥
स्वर सहित पद पाठयु꣣व꣢म् । चि꣣त्र꣢म् । द꣣दथुः । भो꣡ज꣢꣯नम् । न꣣रा । चो꣡दे꣢꣯थाम् । सू꣣नृ꣡ता꣢वते । सु꣣ । नृ꣡ता꣢꣯वते । अ꣡र्वा꣢क् । र꣡थ꣢꣯म् । स꣡म꣢꣯नसा । स । म꣣नसा । नि꣢ । य꣡च्छतम् । पि꣡ब꣢꣯तम् । सो꣣म्य꣢म् । म꣡धु꣢꣯ ॥७५४॥
स्वर रहित मन्त्र
युवं चित्रं ददथुर्भोजनं नरा चोदेथाꣳ सूनृतावते । अर्वाग्रथꣳ समनसा नि यच्छतं पिबतꣳ सोम्यं मधु ॥७५४॥
स्वर रहित पद पाठ
युवम् । चित्रम् । ददथुः । भोजनम् । नरा । चोदेथाम् । सूनृतावते । सु । नृतावते । अर्वाक् । रथम् । समनसा । स । मनसा । नि । यच्छतम् । पिबतम् । सोम्यम् । मधु ॥७५४॥
सामवेद - मन्त्र संख्या : 754
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (नरा) હે અશ્વિનૌ-નરૌ-હે વ્યાપનશીલ પ્રકાશ સ્વરૂપ અને આનંદ સ્વરૂપ પરમાત્મન્ ! (युवम्) તમે (सूनृतावते) સ્તુતિ વાણીવાળા ઉપાસકને માટે (चित्रं भोजनम्) ચાયનીય-ગ્રાહ્ય અદ્ભુત સુખ ભોગન (ददथुः) આપો છો (चोदेथाम्) અને તેને પોતાની તરફ પ્રેરિત કરો છો (समनसा) સમાન મનથી-સમાન ભાવથી (रथम् अर्वाक् नियच्छताम्) રમણીય સુખ ભોગને અહીં આ લોકમાં નિયત કરો છો; અને (सोम्यं मधु पिबतम्) શાન્ત મધુર ઉપાસનારસનું પાન કરો-સ્વીકાર કરો અથવા તમારા મધુર દર્શનરસનું ઉપાસકોને પાન કરાવો. (૨)
भावार्थ -
ભાવાર્થ : સ્તુતિ કરનાર ઉપાસકોને માટે જ્યોતિ સ્વરૂપ, આનંદરસરૂપ પરમાત્મા અદ્ભુત-શ્રેષ્ઠ ભોગ કરાવે છે, પોતાની તરફ પ્રેરિત કરે છે, સમાનભાવથી રમણીય સુખને આ લોકમાં આપે છે, પોતાના મધુર દર્શનામૃતનું પાન કરાવે છે. (૨)