Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 765
ऋषिः - त्रित आप्त्यः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
अ꣣भि꣡ द्रोणा꣢꣯नि ब꣣भ्र꣡वः꣢ शु꣣क्रा꣢ ऋ꣣त꣢स्य꣣ धा꣡र꣢या । वा꣢जं꣣ गो꣡म꣢न्तमक्षरन् ॥७६५॥
स्वर सहित पद पाठअ꣣भि꣢ । द्रो꣡णा꣢꣯नि । ब꣣भ्र꣡वः꣢ । शु꣣क्रा꣢ । ऋ꣣त꣡स्य꣢ । धा꣡र꣢꣯या । वा꣡ज꣢꣯म् । गो꣡म꣢꣯न्तम् । अ꣡क्षरन् ॥७६५॥
स्वर रहित मन्त्र
अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया । वाजं गोमन्तमक्षरन् ॥७६५॥
स्वर रहित पद पाठ
अभि । द्रोणानि । बभ्रवः । शुक्रा । ऋतस्य । धारया । वाजम् । गोमन्तम् । अक्षरन् ॥७६५॥
सामवेद - मन्त्र संख्या : 765
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 6; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 6; सूक्त » 1; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (शुक्राः बभ्रवः) તેજસ્વી-સોમ-શાન્ત સ્વરૂપ પરમાત્મા (ऋतस्य धारा) ઋત-અમૃતની ધારા દ્વારા-ધારા રૂપમાં (वाजं गोमन्तम्) સ્તુતિવાળા-સ્તુતિથી પ્રાપ્ત અમૃતભોગને (द्रोणानि) હૃદયપાત્રમાં (अभि अक्षरन्) ટપકાવે છે. (૨)
भावार्थ -
ભાવાર્થ : તેજસ્વી શાન્ત પરમાત્મા સ્તુતિ સંપન્ન અમૃતભોગ-મોક્ષાનંદને ઉપાસકના હૃદયપાત્રમાં અમૃતધારારૂપમાં ટપકાવે છે-ઝરે છે. (૨)