Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 77
ऋषिः - वत्सप्रिर्भालन्दनः
देवता - अग्निः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - आग्नेयं काण्डम्
4
प्र꣡ होता꣢꣯ जा꣣तो꣢ म꣣हा꣡न्न꣢भो꣣वि꣢न्नृ꣣ष꣡द्मा꣢ सीदद꣣पां꣡ वि꣢व꣣र्ते꣢ । द꣢ध꣣द्यो꣢ धा꣣यी꣢ सु꣣ते꣡ वया꣢꣯ꣳसि य꣣न्ता꣡ वसू꣢꣯नि विध꣣ते꣡ त꣢नू꣣पाः꣢ ॥७७॥
स्वर सहित पद पाठप्र꣢ । हो꣡ता꣢꣯ । जा꣣तः꣢ । म꣣हा꣢न् । न꣣भोवि꣢त् । न꣣भः । वि꣢त् । नृ꣣ष꣡द्मा꣢ । नृ꣣ । स꣡द्मा꣢꣯ । सी꣣दत् । अपा꣢म् । वि꣣वर्ते꣢ । वि꣣ । वर्त्ते꣢ । द꣡ध꣢꣯त् । यः । धा꣣यी꣢ । सु꣣ते꣢ । व꣡याँ꣢꣯सि । य꣣न्ता꣢ । व꣡सू꣢꣯नि । वि꣣धते꣢ । त꣣नूपाः꣢ । त꣣नू । पाः꣢ ॥७७॥
स्वर रहित मन्त्र
प्र होता जातो महान्नभोविन्नृषद्मा सीददपां विवर्ते । दधद्यो धायी सुते वयाꣳसि यन्ता वसूनि विधते तनूपाः ॥७७॥
स्वर रहित पद पाठ
प्र । होता । जातः । महान् । नभोवित् । नभः । वित् । नृषद्मा । नृ । सद्मा । सीदत् । अपाम् । विवर्ते । वि । वर्त्ते । दधत् । यः । धायी । सुते । वयाँसि । यन्ता । वसूनि । विधते । तनूपाः । तनू । पाः ॥७७॥
सामवेद - मन्त्र संख्या : 77
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 8;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 8;
Acknowledgment
पदार्थ -
પદાર્થ : (महान् होता जातः) મહાન સ્વીકાર કર્તા - અપનાવનાર પ્રસિદ્ધ (नृषद्मा) મનુષ્યોમાં વિરાજમાન (नभोवित्) તેના હૃદયાકાશમાં પ્રાપ્ત (अपां विवर्तेन) પ્રાણોના વિવર્તનથી ગમનાગમન સંસ્થાનને [પ્રાણવહ સ્રોતસને] (प्रदीदत्) જીવન પ્રસાદ આપે છે. (यः दधत्) જે એ પ્રાણોને ધારણ કરતાં (धायी) તારો ધ્યાતા - ધ્યાન કરનાર (ते विधते) તને આત્મસમર્પણ કરવા માટે (वयांसि) અન્ન જ્ઞાન જીવનોનો (वसूनि) વાસ ભોગોનો (सु यन्ता सुदाता तनूपाः) તારા શરીરનો રક્ષક પરમાત્મા છે. (૫)
भावार्थ -
ભાવાર્થ : પરમાત્મા તેને અત્યંત અપનાવનારના હૃદયાકાશને પ્રાપ્ત થઈને , મનુષ્યમાં રહીને , પ્રાણવહ સંસ્થાનમાં જીવન પ્રસાદ આપે છે અને પ્રાણોનો ધારક છે ; તે સર્વ પ્રકારનાં અન્ન જ્ઞાન જીવનબળોનો તથા વાસ , ભોગ ધનોનો શ્રેષ્ઠ દાતા છે. (૫)
इस भाष्य को एडिट करें