Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 771
ऋषिः - श्यावाश्व आत्रेयः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
8
आ꣡दीं꣢ त्रि꣣त꣢स्य꣣ यो꣡ष꣢णो꣣ ह꣡रि꣢ꣳ हिन्व꣣न्त्य꣡द्रि꣢भिः । इ꣢न्दु꣣मि꣡न्द्रा꣢य पी꣣त꣡ये꣢ ॥७७१॥
स्वर सहित पद पाठआ꣢त् । ई꣣म् । त्रित꣡स्य꣢ । यो꣡ष꣢꣯णः । ह꣡रि꣢꣯म् । हि꣣न्वन्ति । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । इ꣡न्दु꣢꣯म् । इ꣡न्द्रा꣢꣯य । पी꣣त꣡ये꣢ ॥७७१॥
स्वर रहित मन्त्र
आदीं त्रितस्य योषणो हरिꣳ हिन्वन्त्यद्रिभिः । इन्दुमिन्द्राय पीतये ॥७७१॥
स्वर रहित पद पाठ
आत् । ईम् । त्रितस्य । योषणः । हरिम् । हिन्वन्ति । अद्रिभिः । अ । द्रिभिः । इन्दुम् । इन्द्राय । पीतये ॥७७१॥
सामवेद - मन्त्र संख्या : 771
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 21; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 6; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 21; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 6; सूक्त » 3; मन्त्र » 3
Acknowledgment
पदार्थ -
પદાર્થ : (आत् इम्) પુનશ્ચ (त्रितस्य) મેધાથી તીર્ણતમ-ઉત્કૃષ્ટ ઉપાસકની (योषणः) મળનારી-સમાગમ કરાવનારી સ્તુતિઓ (हरिम्) દુઃખહર્તા સુખદાતા સોમ-શાન્ત સ્વરૂપ પરમાત્માને (अद्रिभिः) આદરણીય શ્રદ્ધા નમ્રતા આસ્તિક ભાવનાઓથી (हिन्वन्ति) પ્રાપ્ત કરે છે-પ્રાપ્ત કરાવે છે (इन्द्राय इन्दुं पीतये) આત્માને માટે આનંદપૂર્ણ પરમાત્માનું પાન કરાવવા માટે. (૩)
भावार्थ -
ભાવાર્થ : મેધાથી ઉત્કૃષ્ટ બનેલ ઉપાસકની સ્તુતિઓ દુઃખહરણ અને સુખ આહરણકર્તા પરમાત્માને શ્રદ્ધા, નમ્રતા, આસ્તિક ભાવનાઓની સાથે આત્માને માટે આનંદરસ પૂર્ણ પરમાત્માનું પાન-જ્ઞાન કરાવે છે. (૩)
इस भाष्य को एडिट करें