Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 791
ऋषिः - मेधातिथिः काण्वः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
अ꣣ग्नि꣡म꣢ग्नि꣣ꣳ ह꣡वी꣢मभिः꣣ स꣡दा꣢ हवन्त वि꣣श्प꣡ति꣢म् । ह꣣व्यवा꣡हं꣢ पुरुप्रि꣣य꣢म् ॥७९१॥
स्वर सहित पद पाठअ꣣ग्नि꣡म꣢ग्निम् । अ꣣ग्नि꣢म् । अ꣣ग्निम् । ह꣡वी꣢꣯मभिः । स꣡दा꣢꣯ । ह꣣वन्त । विश्प꣡ति꣢म् । ह꣣व्यवा꣡ह꣢म् । ह꣣व्य । वा꣡ह꣢꣯म् । पु꣣रुप्रिय꣢म् । पु꣣रु । प्रिय꣢म् ॥७९१॥
स्वर रहित मन्त्र
अग्निमग्निꣳ हवीमभिः सदा हवन्त विश्पतिम् । हव्यवाहं पुरुप्रियम् ॥७९१॥
स्वर रहित पद पाठ
अग्निमग्निम् । अग्निम् । अग्निम् । हवीमभिः । सदा । हवन्त । विश्पतिम् । हव्यवाहम् । हव्य । वाहम् । पुरुप्रियम् । पुरु । प्रियम् ॥७९१॥
सामवेद - मन्त्र संख्या : 791
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (हवीमभिः) આહ્વાન સાધન મંત્રોથી (पुरुप्रियम्) અનેકોના પ્રિય અથવા બહુજ પ્રિય (हव्यवाहम्) હૃદયના ભાવથી સ્તુતિરૂપ ભેટને પ્રાપ્ત કરનાર-સ્વીકાર કરનાર (विश्पतिम्) જ્યેષ્ઠ-સર્વશ્રેષ્ઠ (अग्निम् अग्निम्) જ્ઞાન પ્રકાશ સ્વરૂપ પરમાત્મા હાં, જ્ઞાન પ્રકાશ સ્વરૂપ પરમાત્માને (सदा) નિત્ય (हवन्ते) ઉપાસકજનો આમંત્રિત કરે છે. (૨)
भावार्थ -
ભાવાર્થ : આહ્વાન સાધનમંત્રો-મનનીય વચનોથી બહુજ પ્રિય સ્તુતિ ભેટનો સ્વીકાર કરનાર જ્યેષ્ઠસર્વ શ્રેષ્ઠ, અગ્રણી, જ્ઞાન-પ્રકાશ સ્વરૂપ પરમાત્માને નિત્ય-સર્વદા ઉપાસકજનો આહૂત કરે છે-આમંત્રિત કરે છે. (૨)