Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 794
ऋषिः - मेधातिथिः काण्वः
देवता - मित्रावरुणौ
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
8
ऋ꣣ते꣢न꣣ या꣡वृ꣢ता꣣वृ꣡धा꣢वृ꣣त꣢स्य꣣ ज्यो꣡ति꣢ष꣣स्प꣡ती꣢ । ता꣢ मि꣣त्रा꣡वरु꣢꣯णा हुवे ॥७९४॥
स्वर सहित पद पाठऋते꣡न꣢ । यौ । ऋ꣣तावृ꣡धौ꣢ । ऋ꣣त । वृ꣡धौ꣢꣯ । ऋ꣣त꣡स्य꣢ । ज्यो꣡ति꣢꣯षः । पती꣢꣯इ꣡ति꣢ । ता । मि꣡त्रा꣢ । मि꣡ । त्रा꣢ । व꣡रु꣢꣯णा । हु꣣वे ॥७९४॥
स्वर रहित मन्त्र
ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती । ता मित्रावरुणा हुवे ॥७९४॥
स्वर रहित पद पाठ
ऋतेन । यौ । ऋतावृधौ । ऋत । वृधौ । ऋतस्य । ज्योतिषः । पतीइति । ता । मित्रा । मि । त्रा । वरुणा । हुवे ॥७९४॥
सामवेद - मन्त्र संख्या : 794
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 2; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 2; सूक्त » 2; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (यौ) જેઓ (मित्रावरुणौ) મિત્ર અને વરુણ પરમાત્મા (तौ) તેઓ (ऋतेन) યથાર્થ જ્ઞાનથી વિદ્યમાન છે (ऋतावृधौ) યથાર્થ જ્ઞાનના વર્ધક છે. (ऋतस्य ज्योतिषः) યથાર્થ જ્ઞાન જ્યોતિના (पती) પાલક છે-પાલન કરનાર છે (ता) તેઓને (हुवे) હું આમંત્રિત કરું છું. (૨)
भावार्थ -
ભાવાર્થ : સંસારમાં કર્મ કરવા માટે પ્રેરક અને મોક્ષ કર્મફળ ભોગ માટે અંગીકારકર્તા પરમાત્મા યથાર્થજ્ઞાનથી વિદ્યમાન છે, યથાર્થ જ્ઞાનના વર્ધક છે. યથાર્થ જ્ઞાન જ્યોતિનું પાલન કરનાર છે, તેના દ્વારા જીવન ધારણ કરવું જોઈએ. (૨)
इस भाष्य को एडिट करें