Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 795
ऋषिः - मेधातिथिः काण्वः देवता - मित्रावरुणौ छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
9

व꣡रु꣢णः प्रावि꣣ता꣡ भु꣢वन्मि꣣त्रो꣡ विश्वा꣢꣯भिरू꣣ति꣡भिः꣢ । क꣡र꣢तां नः सु꣣रा꣡ध꣢सः ॥७९५॥

स्वर सहित पद पाठ

व꣡रु꣢꣯णः । प्रा꣣विता꣢ । प्र꣣ । अविता꣢ । भु꣣वत् । मित्रः꣢ । मि꣢ । त्रः꣢ । वि꣡श्वा꣢꣯भिः । ऊ꣣ति꣡भिः꣢ । क꣡र꣢꣯ताम् । नः꣣ । सु꣡राध꣢सः । सु꣣ । रा꣡ध꣢꣯सः ॥७९५॥


स्वर रहित मन्त्र

वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः । करतां नः सुराधसः ॥७९५॥


स्वर रहित पद पाठ

वरुणः । प्राविता । प्र । अविता । भुवत् । मित्रः । मि । त्रः । विश्वाभिः । ऊतिभिः । करताम् । नः । सुराधसः । सु । राधसः ॥७९५॥

सामवेद - मन्त्र संख्या : 795
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 2; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (वरुणः मित्रः) મોક્ષકર્મફળ ભોગ માટે વરનાર તથા સંસારમાં કર્મ કરવા માટે પ્રેરિત કરનાર પરમાત્મા (विश्वाभिः ऊतिभिः) સમસ્ત રક્ષણ વિધિઓ દ્વારા (अविता प्रभुवत्) રક્ષક પ્રભૂત છે-રક્ષણ કરવામાં સમર્થ છે (नः सुराधसः करताम्) અમને શ્રેષ્ઠ ધનવાન-શ્રેષ્ઠ સિદ્ધિવાન બનાવી દે. (૩)

 

भावार्थ -

ભાવાર્થ : મિત્રરૂપ અને વરુણરૂપ પરમાત્મા સમસ્ત રક્ષા વિધિઓથી રક્ષણ કરવામાં સમર્થ છે. અમને શ્રેષ્ઠ ધનવાન અને શ્રેષ્ઠ સિદ્ધિવાન કરી દે છે, જ્યારે અમે તેના ઉપાસક બની જઈએ. (૩)
 

इस भाष्य को एडिट करें
Top